Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अरुष

अरुष /aruṣa/
1.
1) красный
2) огненный
2. m.
1) солнце
2) день
3) pl. пламя, огонь
3. f. утренняя заря

Adj., m./n./f.

m.sg.du.pl.
Nom.aruṣaḥaruṣauaruṣāḥ
Gen.aruṣasyaaruṣayoḥaruṣāṇām
Dat.aruṣāyaaruṣābhyāmaruṣebhyaḥ
Instr.aruṣeṇaaruṣābhyāmaruṣaiḥ
Acc.aruṣamaruṣauaruṣān
Abl.aruṣātaruṣābhyāmaruṣebhyaḥ
Loc.aruṣearuṣayoḥaruṣeṣu
Voc.aruṣaaruṣauaruṣāḥ


f.sg.du.pl.
Nom.aruṣīaruṣyauaruṣyaḥ
Gen.aruṣyāḥaruṣyoḥaruṣīṇām
Dat.aruṣyaiaruṣībhyāmaruṣībhyaḥ
Instr.aruṣyāaruṣībhyāmaruṣībhiḥ
Acc.aruṣīmaruṣyauaruṣīḥ
Abl.aruṣyāḥaruṣībhyāmaruṣībhyaḥ
Loc.aruṣyāmaruṣyoḥaruṣīṣu
Voc.aruṣiaruṣyauaruṣyaḥ


n.sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.




существительное, м.р.

sg.du.pl.
Nom.aruṣaḥaruṣauaruṣāḥ
Gen.aruṣasyaaruṣayoḥaruṣāṇām
Dat.aruṣāyaaruṣābhyāmaruṣebhyaḥ
Instr.aruṣeṇaaruṣābhyāmaruṣaiḥ
Acc.aruṣamaruṣauaruṣān
Abl.aruṣātaruṣābhyāmaruṣebhyaḥ
Loc.aruṣearuṣayoḥaruṣeṣu
Voc.aruṣaaruṣauaruṣāḥ


sg.du.pl.
Nom.aruṣīaruṣyauaruṣyaḥ
Gen.aruṣyāḥaruṣyoḥaruṣīṇām
Dat.aruṣyaiaruṣībhyāmaruṣībhyaḥ
Instr.aruṣyāaruṣībhyāmaruṣībhiḥ
Acc.aruṣīmaruṣyauaruṣīḥ
Abl.aruṣyāḥaruṣībhyāmaruṣībhyaḥ
Loc.aruṣyāmaruṣyoḥaruṣīṣu
Voc.aruṣiaruṣyauaruṣyaḥ



Monier-Williams Sanskrit-English Dictionary

अरुष [ aruṣa ] [ aruṣá ]1 m. f. ( [ áruṣī ] Lit. RV. i , 92 , 1 and 2 ; x 5 , 5) n. red reddish (the colour of Agni and his horses , of cows , of the team of Ushas , the Aśvins , ) Lit. RV.& Lit. VS.

[ aruṣa m. the sun , the , day Lit. RV. vi , 49 , 3 and vii , 71 , 1 ( cf. [ arūṣa ] )

m. pl. ( [ ā́s ] , [ ā́sas ] ) the red horses of Agni Lit. RV. Lit. AV.

[ aruṣī f. ( [ áruṣī ] ) the dawn Lit. RV.

a red mare (a N. applied to the team of Agni and Ushas , and to Agni's flames) Lit. RV.

[ aruṣa n. shape Lit. Naigh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,