Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तशत

सप्तशत /saptaśata/ семьсот

Adj., m./n./f.

m.sg.du.pl.
Nom.saptaśataḥsaptaśatausaptaśatāḥ
Gen.saptaśatasyasaptaśatayoḥsaptaśatānām
Dat.saptaśatāyasaptaśatābhyāmsaptaśatebhyaḥ
Instr.saptaśatenasaptaśatābhyāmsaptaśataiḥ
Acc.saptaśatamsaptaśatausaptaśatān
Abl.saptaśatātsaptaśatābhyāmsaptaśatebhyaḥ
Loc.saptaśatesaptaśatayoḥsaptaśateṣu
Voc.saptaśatasaptaśatausaptaśatāḥ


f.sg.du.pl.
Nom.saptaśatāsaptaśatesaptaśatāḥ
Gen.saptaśatāyāḥsaptaśatayoḥsaptaśatānām
Dat.saptaśatāyaisaptaśatābhyāmsaptaśatābhyaḥ
Instr.saptaśatayāsaptaśatābhyāmsaptaśatābhiḥ
Acc.saptaśatāmsaptaśatesaptaśatāḥ
Abl.saptaśatāyāḥsaptaśatābhyāmsaptaśatābhyaḥ
Loc.saptaśatāyāmsaptaśatayoḥsaptaśatāsu
Voc.saptaśatesaptaśatesaptaśatāḥ


n.sg.du.pl.
Nom.saptaśatamsaptaśatesaptaśatāni
Gen.saptaśatasyasaptaśatayoḥsaptaśatānām
Dat.saptaśatāyasaptaśatābhyāmsaptaśatebhyaḥ
Instr.saptaśatenasaptaśatābhyāmsaptaśataiḥ
Acc.saptaśatamsaptaśatesaptaśatāni
Abl.saptaśatātsaptaśatābhyāmsaptaśatebhyaḥ
Loc.saptaśatesaptaśatayoḥsaptaśateṣu
Voc.saptaśatasaptaśatesaptaśatāni





Monier-Williams Sanskrit-English Dictionary

---

  सप्तशत [ saptaśata ] [ sapta-śata ] m. f. n. 700 (see [ ardhasapta-ś ] )

   [ saptaśata ] n. 700 ; 107 (= [ saptādhikaṃ śatam ] ) Lit. MW.

   [ saptaśatī ] f. 700 Lit. MBh.

   [ saptaśata ] n. the aggregate of 700 Lit. MW.

   a collection of 700 verses Lit. ib.

   N. of various works. ( cf. [ -śataka ] )

---








смотрите так же: , шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,