Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाजसनेय

वाजसनेय /vāja-saneya/ m. nom. pr. patr. см. याज्ञवल्क्य

существительное, м.р.

sg.du.pl.
Nom.vājasaneyaḥvājasaneyauvājasaneyāḥ
Gen.vājasaneyasyavājasaneyayoḥvājasaneyānām
Dat.vājasaneyāyavājasaneyābhyāmvājasaneyebhyaḥ
Instr.vājasaneyenavājasaneyābhyāmvājasaneyaiḥ
Acc.vājasaneyamvājasaneyauvājasaneyān
Abl.vājasaneyātvājasaneyābhyāmvājasaneyebhyaḥ
Loc.vājasaneyevājasaneyayoḥvājasaneyeṣu
Voc.vājasaneyavājasaneyauvājasaneyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वाजसनेय [ vājasaneya ] [ vājasaneyá ] m. patr. of Yājñavalkya (m. pl. the school of Vājasaneyá) Lit. ŚBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,