Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदभ्र

अदभ्र /adabhra/
1) немаленький
2) обильный
3) достаточный

Adj., m./n./f.

m.sg.du.pl.
Nom.adabhraḥadabhrauadabhrāḥ
Gen.adabhrasyaadabhrayoḥadabhrāṇām
Dat.adabhrāyaadabhrābhyāmadabhrebhyaḥ
Instr.adabhreṇaadabhrābhyāmadabhraiḥ
Acc.adabhramadabhrauadabhrān
Abl.adabhrātadabhrābhyāmadabhrebhyaḥ
Loc.adabhreadabhrayoḥadabhreṣu
Voc.adabhraadabhrauadabhrāḥ


f.sg.du.pl.
Nom.adabhrāadabhreadabhrāḥ
Gen.adabhrāyāḥadabhrayoḥadabhrāṇām
Dat.adabhrāyaiadabhrābhyāmadabhrābhyaḥ
Instr.adabhrayāadabhrābhyāmadabhrābhiḥ
Acc.adabhrāmadabhreadabhrāḥ
Abl.adabhrāyāḥadabhrābhyāmadabhrābhyaḥ
Loc.adabhrāyāmadabhrayoḥadabhrāsu
Voc.adabhreadabhreadabhrāḥ


n.sg.du.pl.
Nom.adabhramadabhreadabhrāṇi
Gen.adabhrasyaadabhrayoḥadabhrāṇām
Dat.adabhrāyaadabhrābhyāmadabhrebhyaḥ
Instr.adabhreṇaadabhrābhyāmadabhraiḥ
Acc.adabhramadabhreadabhrāṇi
Abl.adabhrātadabhrābhyāmadabhrebhyaḥ
Loc.adabhreadabhrayoḥadabhreṣu
Voc.adabhraadabhreadabhrāṇi





Monier-Williams Sanskrit-English Dictionary

 अदभ्र [ adabhra ] [ á-dabhra ] m. f. n. not scanty , plentiful Lit. RV. viii , 47 , 6

  strong.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,