Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुविद्

वसुविद् /vasu-vid/ добывающий богатства

Adj., m./n./f.

m.sg.du.pl.
Nom.vasuvitvasuvidauvasuvidaḥ
Gen.vasuvidaḥvasuvidoḥvasuvidām
Dat.vasuvidevasuvidbhyāmvasuvidbhyaḥ
Instr.vasuvidāvasuvidbhyāmvasuvidbhiḥ
Acc.vasuvidamvasuvidauvasuvidaḥ
Abl.vasuvidaḥvasuvidbhyāmvasuvidbhyaḥ
Loc.vasuvidivasuvidoḥvasuvitsu
Voc.vasuvitvasuvidauvasuvidaḥ


f.sg.du.pl.
Nom.vasuvidāvasuvidevasuvidāḥ
Gen.vasuvidāyāḥvasuvidayoḥvasuvidānām
Dat.vasuvidāyaivasuvidābhyāmvasuvidābhyaḥ
Instr.vasuvidayāvasuvidābhyāmvasuvidābhiḥ
Acc.vasuvidāmvasuvidevasuvidāḥ
Abl.vasuvidāyāḥvasuvidābhyāmvasuvidābhyaḥ
Loc.vasuvidāyāmvasuvidayoḥvasuvidāsu
Voc.vasuvidevasuvidevasuvidāḥ


n.sg.du.pl.
Nom.vasuvitvasuvidīvasuvindi
Gen.vasuvidaḥvasuvidoḥvasuvidām
Dat.vasuvidevasuvidbhyāmvasuvidbhyaḥ
Instr.vasuvidāvasuvidbhyāmvasuvidbhiḥ
Acc.vasuvitvasuvidīvasuvindi
Abl.vasuvidaḥvasuvidbhyāmvasuvidbhyaḥ
Loc.vasuvidivasuvidoḥvasuvitsu
Voc.vasuvitvasuvidīvasuvindi





Monier-Williams Sanskrit-English Dictionary

---

  वसुविद् [ vasuvid ] [ vásu-ví d ] m. f. n. bestowing wealth Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,