Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वाहाकृत

स्वाहाकृत /svāhā-kṛta/ принесённый в жертву с восклицанием «сваха»; см. स्वाहा I

Adj., m./n./f.

m.sg.du.pl.
Nom.svāhākṛtaḥsvāhākṛtausvāhākṛtāḥ
Gen.svāhākṛtasyasvāhākṛtayoḥsvāhākṛtānām
Dat.svāhākṛtāyasvāhākṛtābhyāmsvāhākṛtebhyaḥ
Instr.svāhākṛtenasvāhākṛtābhyāmsvāhākṛtaiḥ
Acc.svāhākṛtamsvāhākṛtausvāhākṛtān
Abl.svāhākṛtātsvāhākṛtābhyāmsvāhākṛtebhyaḥ
Loc.svāhākṛtesvāhākṛtayoḥsvāhākṛteṣu
Voc.svāhākṛtasvāhākṛtausvāhākṛtāḥ


f.sg.du.pl.
Nom.svāhākṛtāsvāhākṛtesvāhākṛtāḥ
Gen.svāhākṛtāyāḥsvāhākṛtayoḥsvāhākṛtānām
Dat.svāhākṛtāyaisvāhākṛtābhyāmsvāhākṛtābhyaḥ
Instr.svāhākṛtayāsvāhākṛtābhyāmsvāhākṛtābhiḥ
Acc.svāhākṛtāmsvāhākṛtesvāhākṛtāḥ
Abl.svāhākṛtāyāḥsvāhākṛtābhyāmsvāhākṛtābhyaḥ
Loc.svāhākṛtāyāmsvāhākṛtayoḥsvāhākṛtāsu
Voc.svāhākṛtesvāhākṛtesvāhākṛtāḥ


n.sg.du.pl.
Nom.svāhākṛtamsvāhākṛtesvāhākṛtāni
Gen.svāhākṛtasyasvāhākṛtayoḥsvāhākṛtānām
Dat.svāhākṛtāyasvāhākṛtābhyāmsvāhākṛtebhyaḥ
Instr.svāhākṛtenasvāhākṛtābhyāmsvāhākṛtaiḥ
Acc.svāhākṛtamsvāhākṛtesvāhākṛtāni
Abl.svāhākṛtātsvāhākṛtābhyāmsvāhākṛtebhyaḥ
Loc.svāhākṛtesvāhākṛtayoḥsvāhākṛteṣu
Voc.svāhākṛtasvāhākṛtesvāhākṛtāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वाहाकृत [ svāhākṛta ] [ sv-ā́hā-kṛta ] ( [ svā́hā- ] ) m. f. n. consecrated or offered with Svāhā Lit. RV. Lit. AV. Lit. Br.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,