Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्रश्चन

व्रश्चन /vraścana/
1) отсекающий
2) обтёсывающий

Adj., m./n./f.

m.sg.du.pl.
Nom.vraścanaḥvraścanauvraścanāḥ
Gen.vraścanasyavraścanayoḥvraścanānām
Dat.vraścanāyavraścanābhyāmvraścanebhyaḥ
Instr.vraścanenavraścanābhyāmvraścanaiḥ
Acc.vraścanamvraścanauvraścanān
Abl.vraścanātvraścanābhyāmvraścanebhyaḥ
Loc.vraścanevraścanayoḥvraścaneṣu
Voc.vraścanavraścanauvraścanāḥ


f.sg.du.pl.
Nom.vraścanāvraścanevraścanāḥ
Gen.vraścanāyāḥvraścanayoḥvraścanānām
Dat.vraścanāyaivraścanābhyāmvraścanābhyaḥ
Instr.vraścanayāvraścanābhyāmvraścanābhiḥ
Acc.vraścanāmvraścanevraścanāḥ
Abl.vraścanāyāḥvraścanābhyāmvraścanābhyaḥ
Loc.vraścanāyāmvraścanayoḥvraścanāsu
Voc.vraścanevraścanevraścanāḥ


n.sg.du.pl.
Nom.vraścanamvraścanevraścanāni
Gen.vraścanasyavraścanayoḥvraścanānām
Dat.vraścanāyavraścanābhyāmvraścanebhyaḥ
Instr.vraścanenavraścanābhyāmvraścanaiḥ
Acc.vraścanamvraścanevraścanāni
Abl.vraścanātvraścanābhyāmvraścanebhyaḥ
Loc.vraścanevraścanayoḥvraścaneṣu
Voc.vraścanavraścanevraścanāni





Monier-Williams Sanskrit-English Dictionary

---

 व्रश्चन [ vraścana ] [ vráścana ] m. f. n. who or what cuts , cutting or for cutting Lit. Mcar.

  a file or saw or chisel Lit. L.

  the juice flowing from an incision in a tree Lit. Gaut. Lit. Yājñ.

  [ vraścana ] n. cutting , wounding , a cut , incision Lit. ŚBr. Lit. Kāṭh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,