Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्दात्मन्

मन्दात्मन् /mandātman/ (/manda + ātman/)
1) медленно думающий или соображающий
2) ограниченный, недалёкий

Adj., m./n./f.

m.sg.du.pl.
Nom.mandātmāmandātmānaumandātmānaḥ
Gen.mandātmanaḥmandātmanoḥmandātmanām
Dat.mandātmanemandātmabhyāmmandātmabhyaḥ
Instr.mandātmanāmandātmabhyāmmandātmabhiḥ
Acc.mandātmānammandātmānaumandātmanaḥ
Abl.mandātmanaḥmandātmabhyāmmandātmabhyaḥ
Loc.mandātmanimandātmanoḥmandātmasu
Voc.mandātmanmandātmānaumandātmānaḥ


f.sg.du.pl.
Nom.mandātmanāmandātmanemandātmanāḥ
Gen.mandātmanāyāḥmandātmanayoḥmandātmanānām
Dat.mandātmanāyaimandātmanābhyāmmandātmanābhyaḥ
Instr.mandātmanayāmandātmanābhyāmmandātmanābhiḥ
Acc.mandātmanāmmandātmanemandātmanāḥ
Abl.mandātmanāyāḥmandātmanābhyāmmandātmanābhyaḥ
Loc.mandātmanāyāmmandātmanayoḥmandātmanāsu
Voc.mandātmanemandātmanemandātmanāḥ


n.sg.du.pl.
Nom.mandātmamandātmnī, mandātmanīmandātmāni
Gen.mandātmanaḥmandātmanoḥmandātmanām
Dat.mandātmanemandātmabhyāmmandātmabhyaḥ
Instr.mandātmanāmandātmabhyāmmandātmabhiḥ
Acc.mandātmamandātmnī, mandātmanīmandātmāni
Abl.mandātmanaḥmandātmabhyāmmandātmabhyaḥ
Loc.mandātmanimandātmanoḥmandātmasu
Voc.mandātman, mandātmamandātmnī, mandātmanīmandātmāni





Monier-Williams Sanskrit-English Dictionary

---

  मन्दात्मन् [ mandātman ] [ mandātman ] m. f. n. = [ manda-dhī ] Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,