Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हेमाङ्ग

हेमाङ्ग /hemāṅga/ (/hema + aṅga/) bah. см. हैममय

Adj., m./n./f.

m.sg.du.pl.
Nom.hemāṅgaḥhemāṅgauhemāṅgāḥ
Gen.hemāṅgasyahemāṅgayoḥhemāṅgānām
Dat.hemāṅgāyahemāṅgābhyāmhemāṅgebhyaḥ
Instr.hemāṅgenahemāṅgābhyāmhemāṅgaiḥ
Acc.hemāṅgamhemāṅgauhemāṅgān
Abl.hemāṅgāthemāṅgābhyāmhemāṅgebhyaḥ
Loc.hemāṅgehemāṅgayoḥhemāṅgeṣu
Voc.hemāṅgahemāṅgauhemāṅgāḥ


f.sg.du.pl.
Nom.hemāṅgīhemāṅgyauhemāṅgyaḥ
Gen.hemāṅgyāḥhemāṅgyoḥhemāṅgīnām
Dat.hemāṅgyaihemāṅgībhyāmhemāṅgībhyaḥ
Instr.hemāṅgyāhemāṅgībhyāmhemāṅgībhiḥ
Acc.hemāṅgīmhemāṅgyauhemāṅgīḥ
Abl.hemāṅgyāḥhemāṅgībhyāmhemāṅgībhyaḥ
Loc.hemāṅgyāmhemāṅgyoḥhemāṅgīṣu
Voc.hemāṅgihemāṅgyauhemāṅgyaḥ


n.sg.du.pl.
Nom.hemāṅgamhemāṅgehemāṅgāni
Gen.hemāṅgasyahemāṅgayoḥhemāṅgānām
Dat.hemāṅgāyahemāṅgābhyāmhemāṅgebhyaḥ
Instr.hemāṅgenahemāṅgābhyāmhemāṅgaiḥ
Acc.hemāṅgamhemāṅgehemāṅgāni
Abl.hemāṅgāthemāṅgābhyāmhemāṅgebhyaḥ
Loc.hemāṅgehemāṅgayoḥhemāṅgeṣu
Voc.hemāṅgahemāṅgehemāṅgāni





Monier-Williams Sanskrit-English Dictionary

  हेमाङ्ग [ hemāṅga ] [ hemāṅga m. f. n. having , golden limbs or parts , golden Lit. R. Lit. Mudr. (v.l. [ hemāṅka ] ) Lit. Bhām.

   [ hemāṅga m. Michelia Champaka Lit. Suśr.

   a lion Lit. L.

   the mountain Meru Lit. Rājat.

   N. of Brahmā Lit. L.

   of Vishṇu Lit. L.

   of Garuḍa Lit. L.

   [ hemāṅgā f. a partic. plant (= [ svarṇa-kṣīrī ] ) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,