Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रश्मिमन्त्

रश्मिमन्त् /raśmimant/
1. лучистый
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.raśmimānraśmimantauraśmimantaḥ
Gen.raśmimataḥraśmimatoḥraśmimatām
Dat.raśmimateraśmimadbhyāmraśmimadbhyaḥ
Instr.raśmimatāraśmimadbhyāmraśmimadbhiḥ
Acc.raśmimantamraśmimantauraśmimataḥ
Abl.raśmimataḥraśmimadbhyāmraśmimadbhyaḥ
Loc.raśmimatiraśmimatoḥraśmimatsu
Voc.raśmimanraśmimantauraśmimantaḥ


f.sg.du.pl.
Nom.raśmimatāraśmimateraśmimatāḥ
Gen.raśmimatāyāḥraśmimatayoḥraśmimatānām
Dat.raśmimatāyairaśmimatābhyāmraśmimatābhyaḥ
Instr.raśmimatayāraśmimatābhyāmraśmimatābhiḥ
Acc.raśmimatāmraśmimateraśmimatāḥ
Abl.raśmimatāyāḥraśmimatābhyāmraśmimatābhyaḥ
Loc.raśmimatāyāmraśmimatayoḥraśmimatāsu
Voc.raśmimateraśmimateraśmimatāḥ


n.sg.du.pl.
Nom.raśmimatraśmimantī, raśmimatīraśmimanti
Gen.raśmimataḥraśmimatoḥraśmimatām
Dat.raśmimateraśmimadbhyāmraśmimadbhyaḥ
Instr.raśmimatāraśmimadbhyāmraśmimadbhiḥ
Acc.raśmimatraśmimantī, raśmimatīraśmimanti
Abl.raśmimataḥraśmimadbhyāmraśmimadbhyaḥ
Loc.raśmimatiraśmimatoḥraśmimatsu
Voc.raśmimatraśmimantī, raśmimatīraśmimanti




существительное, м.р.

sg.du.pl.
Nom.raśmimānraśmimantauraśmimantaḥ
Gen.raśmimataḥraśmimatoḥraśmimatām
Dat.raśmimateraśmimadbhyāmraśmimadbhyaḥ
Instr.raśmimatāraśmimadbhyāmraśmimadbhiḥ
Acc.raśmimantamraśmimantauraśmimataḥ
Abl.raśmimataḥraśmimadbhyāmraśmimadbhyaḥ
Loc.raśmimatiraśmimatoḥraśmimatsu
Voc.raśmimanraśmimantauraśmimantaḥ



Monier-Williams Sanskrit-English Dictionary

  रश्मिमत् [ raśmimat ] [ raśmí -mat ] m. f. n. having rays or beams , radiant Lit. R.

   [ raśmimat m. the sun Lit. MBh.

   N. of a man Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,