Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शाक्र

शाक्र /śākra/ принадлежащий Йндре ; см. इन्द्र 1

Adj., m./n./f.

m.sg.du.pl.
Nom.śākraḥśākrauśākrāḥ
Gen.śākrasyaśākrayoḥśākrāṇām
Dat.śākrāyaśākrābhyāmśākrebhyaḥ
Instr.śākreṇaśākrābhyāmśākraiḥ
Acc.śākramśākrauśākrān
Abl.śākrātśākrābhyāmśākrebhyaḥ
Loc.śākreśākrayoḥśākreṣu
Voc.śākraśākrauśākrāḥ


f.sg.du.pl.
Nom.śākrīśākryauśākryaḥ
Gen.śākryāḥśākryoḥśākrīṇām
Dat.śākryaiśākrībhyāmśākrībhyaḥ
Instr.śākryāśākrībhyāmśākrībhiḥ
Acc.śākrīmśākryauśākrīḥ
Abl.śākryāḥśākrībhyāmśākrībhyaḥ
Loc.śākryāmśākryoḥśākrīṣu
Voc.śākriśākryauśākryaḥ


n.sg.du.pl.
Nom.śākramśākreśākrāṇi
Gen.śākrasyaśākrayoḥśākrāṇām
Dat.śākrāyaśākrābhyāmśākrebhyaḥ
Instr.śākreṇaśākrābhyāmśākraiḥ
Acc.śākramśākreśākrāṇi
Abl.śākrātśākrābhyāmśākrebhyaḥ
Loc.śākreśākrayoḥśākreṣu
Voc.śākraśākreśākrāṇi





Monier-Williams Sanskrit-English Dictionary
---

शाक्र [ śākra ] [ śākra ] m. f. n. ( fr. [ śakra ] ) relating or belonging or sacred to or addressed to Indra Lit. MBh. Lit. VarBṛS. Lit. Kathās.

[ śākrī ] f. Indra's wife (also applied to Durgā) Lit. Pur.

[ śākra ] n. the Nakshatra Jyeshṭhā (presided over by Indra) Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,