Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परिवेष्टर्

परिवेष्टर् /pariveṣṭar/ m. слуга

Adj., m./n./f.

m.sg.du.pl.
Nom.pariveṣṭāpariveṣṭāraupariveṣṭāraḥ
Gen.pariveṣṭuḥpariveṣṭroḥpariveṣṭṝṇām
Dat.pariveṣṭrepariveṣṭṛbhyāmpariveṣṭṛbhyaḥ
Instr.pariveṣṭrāpariveṣṭṛbhyāmpariveṣṭṛbhiḥ
Acc.pariveṣṭārampariveṣṭāraupariveṣṭṝn
Abl.pariveṣṭuḥpariveṣṭṛbhyāmpariveṣṭṛbhyaḥ
Loc.pariveṣṭaripariveṣṭroḥpariveṣṭṛṣu
Voc.pariveṣṭaḥpariveṣṭāraupariveṣṭāraḥ


f.sg.du.pl.
Nom.pariveṣṛ_īpariveṣṛ_yaupariveṣṛ_yaḥ
Gen.pariveṣṛ_yāḥpariveṣṛ_yoḥpariveṣṛ_īnām
Dat.pariveṣṛ_yaipariveṣṛ_ībhyāmpariveṣṛ_ībhyaḥ
Instr.pariveṣṛ_yāpariveṣṛ_ībhyāmpariveṣṛ_ībhiḥ
Acc.pariveṣṛ_īmpariveṣṛ_yaupariveṣṛ_īḥ
Abl.pariveṣṛ_yāḥpariveṣṛ_ībhyāmpariveṣṛ_ībhyaḥ
Loc.pariveṣṛ_yāmpariveṣṛ_yoḥpariveṣṛ_īṣu
Voc.pariveṣṛ_ipariveṣṛ_yaupariveṣṛ_yaḥ


n.sg.du.pl.
Nom.pariveṣṭṛpariveṣṭṛṇīpariveṣṭṝṇi
Gen.pariveṣṭṛṇaḥpariveṣṭṛṇoḥpariveṣṭṝṇām
Dat.pariveṣṭṛṇepariveṣṭṛbhyāmpariveṣṭṛbhyaḥ
Instr.pariveṣṭṛṇāpariveṣṭṛbhyāmpariveṣṭṛbhiḥ
Acc.pariveṣṭṛpariveṣṭṛṇīpariveṣṭṝṇi
Abl.pariveṣṭṛṇaḥpariveṣṭṛbhyāmpariveṣṭṛbhyaḥ
Loc.pariveṣṭṛṇipariveṣṭṛṇoḥpariveṣṭṛṣu
Voc.pariveṣṭṛpariveṣṭṛṇīpariveṣṭṝṇi





Monier-Williams Sanskrit-English Dictionary

  परिवेष्टृ [ pariveṣṭṛ ] [ pari-veṣṭṛ́ m. f. n. one who serves up meals , a waiter Lit. AV. Lit. Br.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,