Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जस्वन्

जस्वन् /jasvan/ жалкий, убогий

Adj., m./n./f.

m.sg.du.pl.
Nom.jasvājasvānaujasvānaḥ
Gen.jasvanaḥjasvanoḥjasvanām
Dat.jasvanejasvabhyāmjasvabhyaḥ
Instr.jasvanājasvabhyāmjasvabhiḥ
Acc.jasvānamjasvānaujasvanaḥ
Abl.jasvanaḥjasvabhyāmjasvabhyaḥ
Loc.jasvanijasvanoḥjasvasu
Voc.jasvanjasvānaujasvānaḥ


f.sg.du.pl.
Nom.jasvanājasvanejasvanāḥ
Gen.jasvanāyāḥjasvanayoḥjasvanānām
Dat.jasvanāyaijasvanābhyāmjasvanābhyaḥ
Instr.jasvanayājasvanābhyāmjasvanābhiḥ
Acc.jasvanāmjasvanejasvanāḥ
Abl.jasvanāyāḥjasvanābhyāmjasvanābhyaḥ
Loc.jasvanāyāmjasvanayoḥjasvanāsu
Voc.jasvanejasvanejasvanāḥ


n.sg.du.pl.
Nom.jasvajasvnī, jasvanījasvāni
Gen.jasvanaḥjasvanoḥjasvanām
Dat.jasvanejasvabhyāmjasvabhyaḥ
Instr.jasvanājasvabhyāmjasvabhiḥ
Acc.jasvajasvnī, jasvanījasvāni
Abl.jasvanaḥjasvabhyāmjasvabhyaḥ
Loc.jasvanijasvanoḥjasvasu
Voc.jasvan, jasvajasvnī, jasvanījasvāni





Monier-Williams Sanskrit-English Dictionary

---

 जस्वन् [ jasvan ] [ jásvan ] m. f. n. needy , hungry Lit. RV. vi , 44 , 11.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,