Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवलिप्त

अवलिप्त /avalipta/
1) помазанный; покрашенный
2) гордый, высокомерный

Adj., m./n./f.

m.sg.du.pl.
Nom.avaliptaḥavaliptauavaliptāḥ
Gen.avaliptasyaavaliptayoḥavaliptānām
Dat.avaliptāyaavaliptābhyāmavaliptebhyaḥ
Instr.avaliptenaavaliptābhyāmavaliptaiḥ
Acc.avaliptamavaliptauavaliptān
Abl.avaliptātavaliptābhyāmavaliptebhyaḥ
Loc.avalipteavaliptayoḥavalipteṣu
Voc.avaliptaavaliptauavaliptāḥ


f.sg.du.pl.
Nom.avaliptāavalipteavaliptāḥ
Gen.avaliptāyāḥavaliptayoḥavaliptānām
Dat.avaliptāyaiavaliptābhyāmavaliptābhyaḥ
Instr.avaliptayāavaliptābhyāmavaliptābhiḥ
Acc.avaliptāmavalipteavaliptāḥ
Abl.avaliptāyāḥavaliptābhyāmavaliptābhyaḥ
Loc.avaliptāyāmavaliptayoḥavaliptāsu
Voc.avalipteavalipteavaliptāḥ


n.sg.du.pl.
Nom.avaliptamavalipteavaliptāni
Gen.avaliptasyaavaliptayoḥavaliptānām
Dat.avaliptāyaavaliptābhyāmavaliptebhyaḥ
Instr.avaliptenaavaliptābhyāmavaliptaiḥ
Acc.avaliptamavalipteavaliptāni
Abl.avaliptātavaliptābhyāmavaliptebhyaḥ
Loc.avalipteavaliptayoḥavalipteṣu
Voc.avaliptaavalipteavaliptāni





Monier-Williams Sanskrit-English Dictionary

 अवलिप्त [ avalipta ] [ ava-liptá ] m. f. n. smeared Lit. MBh. i , 6391 ; viii , 2059 Lit. Suśr. Lit. Vet.

  furred (as the tongue) Lit. Suśr.

  (= [ ápi-ripta ] q.v.) blind (?) Lit. VS. xxiv , 3 Lit. Kauś.

  proud , arrogant Lit. Mn. iv , 79 Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,