Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मूर्धन्य

मूर्धन्य /mūrdhanya/
1) находящийся на голове
2) высший, лучший
3) грам. церебральный

Adj., m./n./f.

m.sg.du.pl.
Nom.mūrdhanyaḥmūrdhanyaumūrdhanyāḥ
Gen.mūrdhanyasyamūrdhanyayoḥmūrdhanyānām
Dat.mūrdhanyāyamūrdhanyābhyāmmūrdhanyebhyaḥ
Instr.mūrdhanyenamūrdhanyābhyāmmūrdhanyaiḥ
Acc.mūrdhanyammūrdhanyaumūrdhanyān
Abl.mūrdhanyātmūrdhanyābhyāmmūrdhanyebhyaḥ
Loc.mūrdhanyemūrdhanyayoḥmūrdhanyeṣu
Voc.mūrdhanyamūrdhanyaumūrdhanyāḥ


f.sg.du.pl.
Nom.mūrdhanyāmūrdhanyemūrdhanyāḥ
Gen.mūrdhanyāyāḥmūrdhanyayoḥmūrdhanyānām
Dat.mūrdhanyāyaimūrdhanyābhyāmmūrdhanyābhyaḥ
Instr.mūrdhanyayāmūrdhanyābhyāmmūrdhanyābhiḥ
Acc.mūrdhanyāmmūrdhanyemūrdhanyāḥ
Abl.mūrdhanyāyāḥmūrdhanyābhyāmmūrdhanyābhyaḥ
Loc.mūrdhanyāyāmmūrdhanyayoḥmūrdhanyāsu
Voc.mūrdhanyemūrdhanyemūrdhanyāḥ


n.sg.du.pl.
Nom.mūrdhanyammūrdhanyemūrdhanyāni
Gen.mūrdhanyasyamūrdhanyayoḥmūrdhanyānām
Dat.mūrdhanyāyamūrdhanyābhyāmmūrdhanyebhyaḥ
Instr.mūrdhanyenamūrdhanyābhyāmmūrdhanyaiḥ
Acc.mūrdhanyammūrdhanyemūrdhanyāni
Abl.mūrdhanyātmūrdhanyābhyāmmūrdhanyebhyaḥ
Loc.mūrdhanyemūrdhanyayoḥmūrdhanyeṣu
Voc.mūrdhanyamūrdhanyemūrdhanyāni





Monier-Williams Sanskrit-English Dictionary

---

 मूर्धन्य [ mūrdhanya ] [ mūrdhanya ] m. f. n. being on or in the head , belonging to the head , capital Lit. Kauś. Lit. Kāv. Lit. Pur.

  " formed on the roof or top of the palate " , N. of a class of letters (the so-called " cerebrals " or " linguals " , viz. [] , [] , [] , [ ṭh ] , [] , [ ḍh ] , [] , [ r ] , [] ) Lit. Prāt. Lit. Pāṇ.

  highest , uppermost , pre-eminent Lit. Inscr.

  [ mūrdhanyā ] f. N. of the mother of Veda-śiras Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,