Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऋणादान

ऋणादान /ṛṇādāna/ (/ṛṇa + ādāna/) n. взыскание долгов

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ṛṇādānamṛṇādāneṛṇādānāni
Gen.ṛṇādānasyaṛṇādānayoḥṛṇādānānām
Dat.ṛṇādānāyaṛṇādānābhyāmṛṇādānebhyaḥ
Instr.ṛṇādānenaṛṇādānābhyāmṛṇādānaiḥ
Acc.ṛṇādānamṛṇādāneṛṇādānāni
Abl.ṛṇādānātṛṇādānābhyāmṛṇādānebhyaḥ
Loc.ṛṇādāneṛṇādānayoḥṛṇādāneṣu
Voc.ṛṇādānaṛṇādāneṛṇādānāni



Monier-Williams Sanskrit-English Dictionary

  ऋणादान [ ṛṇādāna ] [ ṛṇādāna n. recovery of a debt , receipt of money lent (as one of the eighteen titles or subjects of judicial procedure) Lit. Mn. viii , 4 Comm. on Lit. Yājñ. ii , 5.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,