Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अमन्द

अमन्द /amanda/ умный

Adj., m./n./f.

m.sg.du.pl.
Nom.amandaḥamandauamandāḥ
Gen.amandasyaamandayoḥamandānām
Dat.amandāyaamandābhyāmamandebhyaḥ
Instr.amandenaamandābhyāmamandaiḥ
Acc.amandamamandauamandān
Abl.amandātamandābhyāmamandebhyaḥ
Loc.amandeamandayoḥamandeṣu
Voc.amandaamandauamandāḥ


f.sg.du.pl.
Nom.amandāamandeamandāḥ
Gen.amandāyāḥamandayoḥamandānām
Dat.amandāyaiamandābhyāmamandābhyaḥ
Instr.amandayāamandābhyāmamandābhiḥ
Acc.amandāmamandeamandāḥ
Abl.amandāyāḥamandābhyāmamandābhyaḥ
Loc.amandāyāmamandayoḥamandāsu
Voc.amandeamandeamandāḥ


n.sg.du.pl.
Nom.amandamamandeamandāni
Gen.amandasyaamandayoḥamandānām
Dat.amandāyaamandābhyāmamandebhyaḥ
Instr.amandenaamandābhyāmamandaiḥ
Acc.amandamamandeamandāni
Abl.amandātamandābhyāmamandebhyaḥ
Loc.amandeamandayoḥamandeṣu
Voc.amandaamandeamandāni





Monier-Williams Sanskrit-English Dictionary

अमन्द [ amanda ] [ á-manda ] m. f. n. not slow , active , merry Lit. RV. i , 126 , 1

not dull , bright

not little , much , important Lit. Rājat.

[ amandam ] ind. ( in comp. [ amanda- ] ) intensely Lit. Bhaṭṭ.

[ amanda m. a tree Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,