Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषुवन्त्

विषुवन्त् /viṣuvant/ расположенный посредине (букв. принадлежащий обеим сторонам)

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣuvānviṣuvantauviṣuvantaḥ
Gen.viṣuvataḥviṣuvatoḥviṣuvatām
Dat.viṣuvateviṣuvadbhyāmviṣuvadbhyaḥ
Instr.viṣuvatāviṣuvadbhyāmviṣuvadbhiḥ
Acc.viṣuvantamviṣuvantauviṣuvataḥ
Abl.viṣuvataḥviṣuvadbhyāmviṣuvadbhyaḥ
Loc.viṣuvativiṣuvatoḥviṣuvatsu
Voc.viṣuvanviṣuvantauviṣuvantaḥ


f.sg.du.pl.
Nom.viṣuvatāviṣuvateviṣuvatāḥ
Gen.viṣuvatāyāḥviṣuvatayoḥviṣuvatānām
Dat.viṣuvatāyaiviṣuvatābhyāmviṣuvatābhyaḥ
Instr.viṣuvatayāviṣuvatābhyāmviṣuvatābhiḥ
Acc.viṣuvatāmviṣuvateviṣuvatāḥ
Abl.viṣuvatāyāḥviṣuvatābhyāmviṣuvatābhyaḥ
Loc.viṣuvatāyāmviṣuvatayoḥviṣuvatāsu
Voc.viṣuvateviṣuvateviṣuvatāḥ


n.sg.du.pl.
Nom.viṣuvatviṣuvantī, viṣuvatīviṣuvanti
Gen.viṣuvataḥviṣuvatoḥviṣuvatām
Dat.viṣuvateviṣuvadbhyāmviṣuvadbhyaḥ
Instr.viṣuvatāviṣuvadbhyāmviṣuvadbhiḥ
Acc.viṣuvatviṣuvantī, viṣuvatīviṣuvanti
Abl.viṣuvataḥviṣuvadbhyāmviṣuvadbhyaḥ
Loc.viṣuvativiṣuvatoḥviṣuvatsu
Voc.viṣuvatviṣuvantī, viṣuvatīviṣuvanti





Monier-Williams Sanskrit-English Dictionary

 विषुवत् [ viṣuvat ] [ viṣuvát m. f. n. having or sharing both sides equally , being in the middle , middlemost , central Lit. RV. Lit. AitBr. Lit. TS.

  [ viṣuvat m. the central day in a Sattra or sacrificial session Lit. AV. Lit. Br. Lit. ŚrS.

  a partic. Ekâha Lit. PañcavBr.

  top , summit , vertex Lit. AV.

  m. n. equinoctial point or equinox Lit. Yājñ. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,