Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवन्ध्य

अवन्ध्य /avandhya/
1) ненапрасный
2) счастливый; успешный

Adj., m./n./f.

m.sg.du.pl.
Nom.avandhyaḥavandhyauavandhyāḥ
Gen.avandhyasyaavandhyayoḥavandhyānām
Dat.avandhyāyaavandhyābhyāmavandhyebhyaḥ
Instr.avandhyenaavandhyābhyāmavandhyaiḥ
Acc.avandhyamavandhyauavandhyān
Abl.avandhyātavandhyābhyāmavandhyebhyaḥ
Loc.avandhyeavandhyayoḥavandhyeṣu
Voc.avandhyaavandhyauavandhyāḥ


f.sg.du.pl.
Nom.avandhyāavandhyeavandhyāḥ
Gen.avandhyāyāḥavandhyayoḥavandhyānām
Dat.avandhyāyaiavandhyābhyāmavandhyābhyaḥ
Instr.avandhyayāavandhyābhyāmavandhyābhiḥ
Acc.avandhyāmavandhyeavandhyāḥ
Abl.avandhyāyāḥavandhyābhyāmavandhyābhyaḥ
Loc.avandhyāyāmavandhyayoḥavandhyāsu
Voc.avandhyeavandhyeavandhyāḥ


n.sg.du.pl.
Nom.avandhyamavandhyeavandhyāni
Gen.avandhyasyaavandhyayoḥavandhyānām
Dat.avandhyāyaavandhyābhyāmavandhyebhyaḥ
Instr.avandhyenaavandhyābhyāmavandhyaiḥ
Acc.avandhyamavandhyeavandhyāni
Abl.avandhyātavandhyābhyāmavandhyebhyaḥ
Loc.avandhyeavandhyayoḥavandhyeṣu
Voc.avandhyaavandhyeavandhyāni





Monier-Williams Sanskrit-English Dictionary

अवन्ध्य [ avandhya ] [ a-vandhya ] m. f. n. = [ a-bandhya ] 2 q.v.

N. of a place.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,