Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शैक्य

शैक्य /śaikya/
1. сделанный из дамасской стали
2. m. вид пращи

Adj., m./n./f.

m.sg.du.pl.
Nom.śaikyaḥśaikyauśaikyāḥ
Gen.śaikyasyaśaikyayoḥśaikyānām
Dat.śaikyāyaśaikyābhyāmśaikyebhyaḥ
Instr.śaikyenaśaikyābhyāmśaikyaiḥ
Acc.śaikyamśaikyauśaikyān
Abl.śaikyātśaikyābhyāmśaikyebhyaḥ
Loc.śaikyeśaikyayoḥśaikyeṣu
Voc.śaikyaśaikyauśaikyāḥ


f.sg.du.pl.
Nom.śaikyāśaikyeśaikyāḥ
Gen.śaikyāyāḥśaikyayoḥśaikyānām
Dat.śaikyāyaiśaikyābhyāmśaikyābhyaḥ
Instr.śaikyayāśaikyābhyāmśaikyābhiḥ
Acc.śaikyāmśaikyeśaikyāḥ
Abl.śaikyāyāḥśaikyābhyāmśaikyābhyaḥ
Loc.śaikyāyāmśaikyayoḥśaikyāsu
Voc.śaikyeśaikyeśaikyāḥ


n.sg.du.pl.
Nom.śaikyamśaikyeśaikyāni
Gen.śaikyasyaśaikyayoḥśaikyānām
Dat.śaikyāyaśaikyābhyāmśaikyebhyaḥ
Instr.śaikyenaśaikyābhyāmśaikyaiḥ
Acc.śaikyamśaikyeśaikyāni
Abl.śaikyātśaikyābhyāmśaikyebhyaḥ
Loc.śaikyeśaikyayoḥśaikyeṣu
Voc.śaikyaśaikyeśaikyāni





Monier-Williams Sanskrit-English Dictionary
---

शैक्य [ śaikya ] [ śaikya ] m. f. n. ( fr. [ śikya ] ) suspended in the loop of a yoke (or m. " a kind of sling " Lit. MBh. ii , 1916) Lit. Uṇ. v , 16 Sch.

damasked (?) Lit. MBh.

pointed ( for [ śaikhya ] ) Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,