Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वव्यापद्

सर्वव्यापद् /sarva-vyāpad/ f. полное поражение; неудача

sg.du.pl.
Nom.sarvavyāpāt, sarvavyāpadīsarvavyāpādausarvavyāpādaḥ
Gen.sarvavyāpadaḥsarvavyāpādoḥsarvavyāpādām
Dat.sarvavyāpadesarvavyāpādbhyāmsarvavyāpādbhyaḥ
Instr.sarvavyāpadāsarvavyāpādbhyāmsarvavyāpādbhiḥ
Acc.sarvavyāpādamsarvavyāpādausarvavyāpādaḥ
Abl.sarvavyāpadaḥsarvavyāpādbhyāmsarvavyāpādbhyaḥ
Loc.sarvavyāpadisarvavyāpādoḥsarvavyāpātsu
Voc.sarvavyāpātsarvavyāpādausarvavyāpādaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सर्वव्यापद् [ sarvavyāpad ] [ sárva-vyāpad ] f. complete failure Lit. AitBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,