Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पद्वन्त्

पद्वन्त् /padvant/
1. обладающий ногами
2. n. животное или насекомое, способное бегать

Adj., m./n./f.

m.sg.du.pl.
Nom.padvānpadvantaupadvantaḥ
Gen.padvataḥpadvatoḥpadvatām
Dat.padvatepadvadbhyāmpadvadbhyaḥ
Instr.padvatāpadvadbhyāmpadvadbhiḥ
Acc.padvantampadvantaupadvataḥ
Abl.padvataḥpadvadbhyāmpadvadbhyaḥ
Loc.padvatipadvatoḥpadvatsu
Voc.padvanpadvantaupadvantaḥ


f.sg.du.pl.
Nom.padvatāpadvatepadvatāḥ
Gen.padvatāyāḥpadvatayoḥpadvatānām
Dat.padvatāyaipadvatābhyāmpadvatābhyaḥ
Instr.padvatayāpadvatābhyāmpadvatābhiḥ
Acc.padvatāmpadvatepadvatāḥ
Abl.padvatāyāḥpadvatābhyāmpadvatābhyaḥ
Loc.padvatāyāmpadvatayoḥpadvatāsu
Voc.padvatepadvatepadvatāḥ


n.sg.du.pl.
Nom.padvatpadvantī, padvatīpadvanti
Gen.padvataḥpadvatoḥpadvatām
Dat.padvatepadvadbhyāmpadvadbhyaḥ
Instr.padvatāpadvadbhyāmpadvadbhiḥ
Acc.padvatpadvantī, padvatīpadvanti
Abl.padvataḥpadvadbhyāmpadvadbhyaḥ
Loc.padvatipadvatoḥpadvatsu
Voc.padvatpadvantī, padvatīpadvanti




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.padvatpadvantī, padvatīpadvanti
Gen.padvataḥpadvatoḥpadvatām
Dat.padvatepadvadbhyāmpadvadbhyaḥ
Instr.padvatāpadvadbhyāmpadvadbhiḥ
Acc.padvatpadvantī, padvatīpadvanti
Abl.padvataḥpadvadbhyāmpadvadbhyaḥ
Loc.padvatipadvatoḥpadvatsu
Voc.padvatpadvantī, padvatīpadvanti



Monier-Williams Sanskrit-English Dictionary

  पद्वत् [ padvat ] [ pád-vát ] m. f. n. having feet , running

   [ padvat n. an animal that uses its feet for locomotion Lit. RV. Lit. AV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,