Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजप्रेष्य

राजप्रेष्य /rāja-preṣya/
1. m. см. राजसेवक ;
2. n. царская служба

существительное, м.р.

sg.du.pl.
Nom.rājapreṣyaḥrājapreṣyaurājapreṣyāḥ
Gen.rājapreṣyasyarājapreṣyayoḥrājapreṣyāṇām
Dat.rājapreṣyāyarājapreṣyābhyāmrājapreṣyebhyaḥ
Instr.rājapreṣyeṇarājapreṣyābhyāmrājapreṣyaiḥ
Acc.rājapreṣyamrājapreṣyaurājapreṣyān
Abl.rājapreṣyātrājapreṣyābhyāmrājapreṣyebhyaḥ
Loc.rājapreṣyerājapreṣyayoḥrājapreṣyeṣu
Voc.rājapreṣyarājapreṣyaurājapreṣyāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rājapreṣyamrājapreṣyerājapreṣyāṇi
Gen.rājapreṣyasyarājapreṣyayoḥrājapreṣyāṇām
Dat.rājapreṣyāyarājapreṣyābhyāmrājapreṣyebhyaḥ
Instr.rājapreṣyeṇarājapreṣyābhyāmrājapreṣyaiḥ
Acc.rājapreṣyamrājapreṣyerājapreṣyāṇi
Abl.rājapreṣyātrājapreṣyābhyāmrājapreṣyebhyaḥ
Loc.rājapreṣyerājapreṣyayoḥrājapreṣyeṣu
Voc.rājapreṣyarājapreṣyerājapreṣyāṇi



Monier-Williams Sanskrit-English Dictionary

---

  राजप्रेष्य [ rājapreṣya ] [ rāja-preṣya ] m. a king's servant Lit. MBh.

   [ rājapreṣya ] n. ( for [ praiṣya ] ) royal service Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,