Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विगाह

विगाह /vigāha/
1) ныряющий
2) проникающий во что-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.vigāhaḥvigāhauvigāhāḥ
Gen.vigāhasyavigāhayoḥvigāhānām
Dat.vigāhāyavigāhābhyāmvigāhebhyaḥ
Instr.vigāhenavigāhābhyāmvigāhaiḥ
Acc.vigāhamvigāhauvigāhān
Abl.vigāhātvigāhābhyāmvigāhebhyaḥ
Loc.vigāhevigāhayoḥvigāheṣu
Voc.vigāhavigāhauvigāhāḥ


f.sg.du.pl.
Nom.vigāhāvigāhevigāhāḥ
Gen.vigāhāyāḥvigāhayoḥvigāhānām
Dat.vigāhāyaivigāhābhyāmvigāhābhyaḥ
Instr.vigāhayāvigāhābhyāmvigāhābhiḥ
Acc.vigāhāmvigāhevigāhāḥ
Abl.vigāhāyāḥvigāhābhyāmvigāhābhyaḥ
Loc.vigāhāyāmvigāhayoḥvigāhāsu
Voc.vigāhevigāhevigāhāḥ


n.sg.du.pl.
Nom.vigāhamvigāhevigāhāni
Gen.vigāhasyavigāhayoḥvigāhānām
Dat.vigāhāyavigāhābhyāmvigāhebhyaḥ
Instr.vigāhenavigāhābhyāmvigāhaiḥ
Acc.vigāhamvigāhevigāhāni
Abl.vigāhātvigāhābhyāmvigāhebhyaḥ
Loc.vigāhevigāhayoḥvigāheṣu
Voc.vigāhavigāhevigāhāni





Monier-Williams Sanskrit-English Dictionary

---

  विगाह [ vigāha ] [ vi-gāhá ] m. f. n. one who plunges into or penetrates (said of Agni) Lit. RV. iii , 3 , 5 ( cf. [ dur-vigāha ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,