Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृथोत्पन्न

वृथोत्पन्न /vṛthotpanna/ (/vṛthā + utpanna/ ) произведённый даром или напрасно

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛthotpannaḥvṛthotpannauvṛthotpannāḥ
Gen.vṛthotpannasyavṛthotpannayoḥvṛthotpannānām
Dat.vṛthotpannāyavṛthotpannābhyāmvṛthotpannebhyaḥ
Instr.vṛthotpannenavṛthotpannābhyāmvṛthotpannaiḥ
Acc.vṛthotpannamvṛthotpannauvṛthotpannān
Abl.vṛthotpannātvṛthotpannābhyāmvṛthotpannebhyaḥ
Loc.vṛthotpannevṛthotpannayoḥvṛthotpanneṣu
Voc.vṛthotpannavṛthotpannauvṛthotpannāḥ


f.sg.du.pl.
Nom.vṛthotpannāvṛthotpannevṛthotpannāḥ
Gen.vṛthotpannāyāḥvṛthotpannayoḥvṛthotpannānām
Dat.vṛthotpannāyaivṛthotpannābhyāmvṛthotpannābhyaḥ
Instr.vṛthotpannayāvṛthotpannābhyāmvṛthotpannābhiḥ
Acc.vṛthotpannāmvṛthotpannevṛthotpannāḥ
Abl.vṛthotpannāyāḥvṛthotpannābhyāmvṛthotpannābhyaḥ
Loc.vṛthotpannāyāmvṛthotpannayoḥvṛthotpannāsu
Voc.vṛthotpannevṛthotpannevṛthotpannāḥ


n.sg.du.pl.
Nom.vṛthotpannamvṛthotpannevṛthotpannāni
Gen.vṛthotpannasyavṛthotpannayoḥvṛthotpannānām
Dat.vṛthotpannāyavṛthotpannābhyāmvṛthotpannebhyaḥ
Instr.vṛthotpannenavṛthotpannābhyāmvṛthotpannaiḥ
Acc.vṛthotpannamvṛthotpannevṛthotpannāni
Abl.vṛthotpannātvṛthotpannābhyāmvṛthotpannebhyaḥ
Loc.vṛthotpannevṛthotpannayoḥvṛthotpanneṣu
Voc.vṛthotpannavṛthotpannevṛthotpannāni





Monier-Williams Sanskrit-English Dictionary

---

  वृथोत्पन्न [ vṛthotpanna ] [ vṛthotpanna ] m. f. n. born or produced in vain Lit. Mn. ix , 147.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,