Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रोणिमन्त्

श्रोणिमन्त् /śroṇimant/
1) широкобёдрый
2) с широким крупом

Adj., m./n./f.

m.sg.du.pl.
Nom.śroṇimānśroṇimantauśroṇimantaḥ
Gen.śroṇimataḥśroṇimatoḥśroṇimatām
Dat.śroṇimateśroṇimadbhyāmśroṇimadbhyaḥ
Instr.śroṇimatāśroṇimadbhyāmśroṇimadbhiḥ
Acc.śroṇimantamśroṇimantauśroṇimataḥ
Abl.śroṇimataḥśroṇimadbhyāmśroṇimadbhyaḥ
Loc.śroṇimatiśroṇimatoḥśroṇimatsu
Voc.śroṇimanśroṇimantauśroṇimantaḥ


f.sg.du.pl.
Nom.śroṇimatāśroṇimateśroṇimatāḥ
Gen.śroṇimatāyāḥśroṇimatayoḥśroṇimatānām
Dat.śroṇimatāyaiśroṇimatābhyāmśroṇimatābhyaḥ
Instr.śroṇimatayāśroṇimatābhyāmśroṇimatābhiḥ
Acc.śroṇimatāmśroṇimateśroṇimatāḥ
Abl.śroṇimatāyāḥśroṇimatābhyāmśroṇimatābhyaḥ
Loc.śroṇimatāyāmśroṇimatayoḥśroṇimatāsu
Voc.śroṇimateśroṇimateśroṇimatāḥ


n.sg.du.pl.
Nom.śroṇimatśroṇimantī, śroṇimatīśroṇimanti
Gen.śroṇimataḥśroṇimatoḥśroṇimatām
Dat.śroṇimateśroṇimadbhyāmśroṇimadbhyaḥ
Instr.śroṇimatāśroṇimadbhyāmśroṇimadbhiḥ
Acc.śroṇimatśroṇimantī, śroṇimatīśroṇimanti
Abl.śroṇimataḥśroṇimadbhyāmśroṇimadbhyaḥ
Loc.śroṇimatiśroṇimatoḥśroṇimatsu
Voc.śroṇimatśroṇimantī, śroṇimatīśroṇimanti







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,