Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्त्य

अन्त्य /antya/
1.
1) последний
2) внешний
2. m. человек низшей касты

Adj., m./n./f.

m.sg.du.pl.
Nom.antyaḥantyauantyāḥ
Gen.antyasyaantyayoḥantyānām
Dat.antyāyaantyābhyāmantyebhyaḥ
Instr.antyenaantyābhyāmantyaiḥ
Acc.antyamantyauantyān
Abl.antyātantyābhyāmantyebhyaḥ
Loc.antyeantyayoḥantyeṣu
Voc.antyaantyauantyāḥ


f.sg.du.pl.
Nom.antyāantyeantyāḥ
Gen.antyāyāḥantyayoḥantyānām
Dat.antyāyaiantyābhyāmantyābhyaḥ
Instr.antyayāantyābhyāmantyābhiḥ
Acc.antyāmantyeantyāḥ
Abl.antyāyāḥantyābhyāmantyābhyaḥ
Loc.antyāyāmantyayoḥantyāsu
Voc.antyeantyeantyāḥ


n.sg.du.pl.
Nom.antyamantyeantyāni
Gen.antyasyaantyayoḥantyānām
Dat.antyāyaantyābhyāmantyebhyaḥ
Instr.antyenaantyābhyāmantyaiḥ
Acc.antyamantyeantyāni
Abl.antyātantyābhyāmantyebhyaḥ
Loc.antyeantyayoḥantyeṣu
Voc.antyaantyeantyāni




существительное, м.р.

sg.du.pl.
Nom.antyaḥantyauantyāḥ
Gen.antyasyaantyayoḥantyānām
Dat.antyāyaantyābhyāmantyebhyaḥ
Instr.antyenaantyābhyāmantyaiḥ
Acc.antyamantyauantyān
Abl.antyātantyābhyāmantyebhyaḥ
Loc.antyeantyayoḥantyeṣu
Voc.antyaantyauantyāḥ



Monier-Williams Sanskrit-English Dictionary

 अन्त्य [ antya ] [ antya m. f. n. last in place , in time , or in order

  ifc. immediately following e.g. [ aṣṭamāntya ] , the ninth

  lowest in place or condition , undermost , inferior , belonging to the lowest caste

  [ antya m. the plant Cyperus Hexastachyus Communis

  n. the number 1000 billions

  the twelfth sign of the zodiac

  the last member of a mathematical series.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,