Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नाशन

नाशन /nāśana/
1.
1) пугающий
2) разрушающий что-л. (Gen.,—o)
3) изгоняющий
2. n.
1) спугивание
2) уничтожение, разрушение
3) забвение
4) изгнание

Adj., m./n./f.

m.sg.du.pl.
Nom.nāśanaḥnāśanaunāśanāḥ
Gen.nāśanasyanāśanayoḥnāśanānām
Dat.nāśanāyanāśanābhyāmnāśanebhyaḥ
Instr.nāśanenanāśanābhyāmnāśanaiḥ
Acc.nāśanamnāśanaunāśanān
Abl.nāśanātnāśanābhyāmnāśanebhyaḥ
Loc.nāśanenāśanayoḥnāśaneṣu
Voc.nāśananāśanaunāśanāḥ


f.sg.du.pl.
Nom.nāśanīnāśanyaunāśanyaḥ
Gen.nāśanyāḥnāśanyoḥnāśanīnām
Dat.nāśanyaināśanībhyāmnāśanībhyaḥ
Instr.nāśanyānāśanībhyāmnāśanībhiḥ
Acc.nāśanīmnāśanyaunāśanīḥ
Abl.nāśanyāḥnāśanībhyāmnāśanībhyaḥ
Loc.nāśanyāmnāśanyoḥnāśanīṣu
Voc.nāśanināśanyaunāśanyaḥ


n.sg.du.pl.
Nom.nāśanamnāśanenāśanāni
Gen.nāśanasyanāśanayoḥnāśanānām
Dat.nāśanāyanāśanābhyāmnāśanebhyaḥ
Instr.nāśanenanāśanābhyāmnāśanaiḥ
Acc.nāśanamnāśanenāśanāni
Abl.nāśanātnāśanābhyāmnāśanebhyaḥ
Loc.nāśanenāśanayoḥnāśaneṣu
Voc.nāśananāśanenāśanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nāśanamnāśanenāśanāni
Gen.nāśanasyanāśanayoḥnāśanānām
Dat.nāśanāyanāśanābhyāmnāśanebhyaḥ
Instr.nāśanenanāśanābhyāmnāśanaiḥ
Acc.nāśanamnāśanenāśanāni
Abl.nāśanātnāśanābhyāmnāśanebhyaḥ
Loc.nāśanenāśanayoḥnāśaneṣu
Voc.nāśananāśanenāśanāni



Monier-Williams Sanskrit-English Dictionary
---

 नाशन [ nāśana ] [ nāśana ] m. f. n. destroying = prec. ( with gen. or ifc.) Lit. VS. Lit. MBh.

  [ nāśana ] n. destruction , removal

  causing to be lost or perish , Lit. Āpast. Lit. MBh. Lit. R.

  forgetting ( [ adhītasya ] ) Lit. Yājñ. iii , 228.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,