Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सत्वर

सत्वर /satvara/ поспешный, быстрый

Adj., m./n./f.

m.sg.du.pl.
Nom.satvaraḥsatvarausatvarāḥ
Gen.satvarasyasatvarayoḥsatvarāṇām
Dat.satvarāyasatvarābhyāmsatvarebhyaḥ
Instr.satvareṇasatvarābhyāmsatvaraiḥ
Acc.satvaramsatvarausatvarān
Abl.satvarātsatvarābhyāmsatvarebhyaḥ
Loc.satvaresatvarayoḥsatvareṣu
Voc.satvarasatvarausatvarāḥ


f.sg.du.pl.
Nom.satvarāsatvaresatvarāḥ
Gen.satvarāyāḥsatvarayoḥsatvarāṇām
Dat.satvarāyaisatvarābhyāmsatvarābhyaḥ
Instr.satvarayāsatvarābhyāmsatvarābhiḥ
Acc.satvarāmsatvaresatvarāḥ
Abl.satvarāyāḥsatvarābhyāmsatvarābhyaḥ
Loc.satvarāyāmsatvarayoḥsatvarāsu
Voc.satvaresatvaresatvarāḥ


n.sg.du.pl.
Nom.satvaramsatvaresatvarāṇi
Gen.satvarasyasatvarayoḥsatvarāṇām
Dat.satvarāyasatvarābhyāmsatvarebhyaḥ
Instr.satvareṇasatvarābhyāmsatvaraiḥ
Acc.satvaramsatvaresatvarāṇi
Abl.satvarātsatvarābhyāmsatvarebhyaḥ
Loc.satvaresatvarayoḥsatvareṣu
Voc.satvarasatvaresatvarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सत्वर [ satvara ] [ sa-tvara ] m. f. n. having or making haste , speedy , expeditious , quick ( [ am ] ind. and compar. [ -taram ] ind. ) Lit. MBh. Lit. Kāv.

   [ satvaram ] ind. , see [ satvara ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,