Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थानिन्

स्थानिन् /sthānin/
1) занимающий пост, должность
2) постоянный
3) соответствующий

Adj., m./n./f.

m.sg.du.pl.
Nom.sthānīsthāninausthāninaḥ
Gen.sthāninaḥsthāninoḥsthāninām
Dat.sthāninesthānibhyāmsthānibhyaḥ
Instr.sthānināsthānibhyāmsthānibhiḥ
Acc.sthāninamsthāninausthāninaḥ
Abl.sthāninaḥsthānibhyāmsthānibhyaḥ
Loc.sthāninisthāninoḥsthāniṣu
Voc.sthāninsthāninausthāninaḥ


f.sg.du.pl.
Nom.sthāninīsthāninyausthāninyaḥ
Gen.sthāninyāḥsthāninyoḥsthāninīnām
Dat.sthāninyaisthāninībhyāmsthāninībhyaḥ
Instr.sthāninyāsthāninībhyāmsthāninībhiḥ
Acc.sthāninīmsthāninyausthāninīḥ
Abl.sthāninyāḥsthāninībhyāmsthāninībhyaḥ
Loc.sthāninyāmsthāninyoḥsthāninīṣu
Voc.sthāninisthāninyausthāninyaḥ


n.sg.du.pl.
Nom.sthānisthāninīsthānīni
Gen.sthāninaḥsthāninoḥsthāninām
Dat.sthāninesthānibhyāmsthānibhyaḥ
Instr.sthānināsthānibhyāmsthānibhiḥ
Acc.sthānisthāninīsthānīni
Abl.sthāninaḥsthānibhyāmsthānibhyaḥ
Loc.sthāninisthāninoḥsthāniṣu
Voc.sthānin, sthānisthāninīsthānīni





Monier-Williams Sanskrit-English Dictionary
---

 स्थानिन् [ sthānin ] [ sthānin ] m. f. n. having a place , occupying a (high) position Lit. Cat.

  having fixedness , abiding , permanent Lit. W.

  being in the right place , appropriate Lit. ĀśvŚr.

  (in gram.) that which should be in the place or is to be supplied Lit. Pāṇ. 1-4 , 105

  [ sthānin ] m. the original form or primitive element (for which anything is substituted , as opp. to [ ādeśa ] , " the substitute " ) Lit. Pāṇ. Sch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,