Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरतनु

वरतनु /vara-tanu/
1. bah. с прекрасным станом
2. f. красавица

Adj., m./n./f.

m.sg.du.pl.
Nom.varatanuḥvaratanūvaratanavaḥ
Gen.varatanoḥvaratanvoḥvaratanūnām
Dat.varatanavevaratanubhyāmvaratanubhyaḥ
Instr.varatanunāvaratanubhyāmvaratanubhiḥ
Acc.varatanumvaratanūvaratanūn
Abl.varatanoḥvaratanubhyāmvaratanubhyaḥ
Loc.varatanauvaratanvoḥvaratanuṣu
Voc.varatanovaratanūvaratanavaḥ


f.sg.du.pl.
Nom.varatanū_uḥvaratanū_ūvaratanū_avaḥ
Gen.varatanū_vāḥ, varatanū_oḥvaratanū_voḥvaratanū_ūnām
Dat.varatanū_vai, varatanū_avevaratanū_ubhyāmvaratanū_ubhyaḥ
Instr.varatanū_vāvaratanū_ubhyāmvaratanū_ubhiḥ
Acc.varatanū_umvaratanū_ūvaratanū_ūḥ
Abl.varatanū_vāḥ, varatanū_oḥvaratanū_ubhyāmvaratanū_ubhyaḥ
Loc.varatanū_vām, varatanū_auvaratanū_voḥvaratanū_uṣu
Voc.varatanū_ovaratanū_ūvaratanū_avaḥ


n.sg.du.pl.
Nom.varatanuvaratanunīvaratanūni
Gen.varatanunaḥvaratanunoḥvaratanūnām
Dat.varatanunevaratanubhyāmvaratanubhyaḥ
Instr.varatanunāvaratanubhyāmvaratanubhiḥ
Acc.varatanuvaratanunīvaratanūni
Abl.varatanunaḥvaratanubhyāmvaratanubhyaḥ
Loc.varatanunivaratanunoḥvaratanuṣu
Voc.varatanuvaratanunīvaratanūni




sg.du.pl.
Nom.varatanūḥvaratanvauvaratanvaḥ
Gen.varatanvāḥvaratanvoḥvaratanūnām
Dat.varatanvaivaratanūbhyāmvaratanūbhyaḥ
Instr.varatanvāvaratanūbhyāmvaratanūbhiḥ
Acc.varatanūmvaratanvauvaratanūḥ
Abl.varatanvāḥvaratanūbhyāmvaratanūbhyaḥ
Loc.varatanvāmvaratanvoḥvaratanūṣu
Voc.varatanuvaratanvauvaratanvaḥ



Monier-Williams Sanskrit-English Dictionary

---

  वरतनु [ varatanu ] [ vará-tanu ] m. f. n. having a beautiful body Lit. Kālac.

   [ varatanū ] f. a beautiful woman Lit. Kāv.

   a kind of metre Lit. Piṅg.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,