Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मर्त्यभुवन

मर्त्यभुवन /martya-bhuvana/ n. мир смертных (о земле)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.martyabhuvanammartyabhuvanemartyabhuvanāni
Gen.martyabhuvanasyamartyabhuvanayoḥmartyabhuvanānām
Dat.martyabhuvanāyamartyabhuvanābhyāmmartyabhuvanebhyaḥ
Instr.martyabhuvanenamartyabhuvanābhyāmmartyabhuvanaiḥ
Acc.martyabhuvanammartyabhuvanemartyabhuvanāni
Abl.martyabhuvanātmartyabhuvanābhyāmmartyabhuvanebhyaḥ
Loc.martyabhuvanemartyabhuvanayoḥmartyabhuvaneṣu
Voc.martyabhuvanamartyabhuvanemartyabhuvanāni



Monier-Williams Sanskrit-English Dictionary

---

  मर्त्यभुवन [ martyabhuvana ] [ mártya-bhuvana ] n. the world of mortals , the earth Lit. Śak. (v.l.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,