Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नाभा-नेदिष्ठ

नाभा-नेदिष्ठ /nābhā-nediṣṭha/ m. nom. pr. мудрец, предполагаемый автор ряда гимнов 10-й Мандалы «Ригведы»; см. ऋग्वेद

существительное, м.р.

sg.du.pl.
Nom.nābhānediṣṭhaḥnābhānediṣṭhaunābhānediṣṭhāḥ
Gen.nābhānediṣṭhasyanābhānediṣṭhayoḥnābhānediṣṭhānām
Dat.nābhānediṣṭhāyanābhānediṣṭhābhyāmnābhānediṣṭhebhyaḥ
Instr.nābhānediṣṭhenanābhānediṣṭhābhyāmnābhānediṣṭhaiḥ
Acc.nābhānediṣṭhamnābhānediṣṭhaunābhānediṣṭhān
Abl.nābhānediṣṭhātnābhānediṣṭhābhyāmnābhānediṣṭhebhyaḥ
Loc.nābhānediṣṭhenābhānediṣṭhayoḥnābhānediṣṭheṣu
Voc.nābhānediṣṭhanābhānediṣṭhaunābhānediṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नाभानेदिष्ठ [ nābhānediṣṭha ] [ nābhā-nédiṣṭha ] m. ( [ ] ) N. of a son of Manu Vaivasvata and author of Lit. RV. x , 61 ; 62 Lit. TS. Lit. Br.

   [ nābhānediṣṭha ] m. f. n. ( also [ °ṣṭhīya ] ) relating to or composed by Nābhā Lit. Br.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,