Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आसुर

आसुर /āsura/
1.
1) божественный
2) демонический
2. m.
1) асура, демон
2) брак по способу асуров (один из восьми видов брака, жених платит выкуп родителям или родственникам невесты)

Adj., m./n./f.

m.sg.du.pl.
Nom.āsuraḥāsurauāsurāḥ
Gen.āsurasyaāsurayoḥāsurāṇām
Dat.āsurāyaāsurābhyāmāsurebhyaḥ
Instr.āsureṇaāsurābhyāmāsuraiḥ
Acc.āsuramāsurauāsurān
Abl.āsurātāsurābhyāmāsurebhyaḥ
Loc.āsureāsurayoḥāsureṣu
Voc.āsuraāsurauāsurāḥ


f.sg.du.pl.
Nom.āsurīāsuryauāsuryaḥ
Gen.āsuryāḥāsuryoḥāsurīṇām
Dat.āsuryaiāsurībhyāmāsurībhyaḥ
Instr.āsuryāāsurībhyāmāsurībhiḥ
Acc.āsurīmāsuryauāsurīḥ
Abl.āsuryāḥāsurībhyāmāsurībhyaḥ
Loc.āsuryāmāsuryoḥāsurīṣu
Voc.āsuriāsuryauāsuryaḥ


n.sg.du.pl.
Nom.āsuramāsureāsurāṇi
Gen.āsurasyaāsurayoḥāsurāṇām
Dat.āsurāyaāsurābhyāmāsurebhyaḥ
Instr.āsureṇaāsurābhyāmāsuraiḥ
Acc.āsuramāsureāsurāṇi
Abl.āsurātāsurābhyāmāsurebhyaḥ
Loc.āsureāsurayoḥāsureṣu
Voc.āsuraāsureāsurāṇi




существительное, м.р.

sg.du.pl.
Nom.āsuraḥāsurauāsurāḥ
Gen.āsurasyaāsurayoḥāsurāṇām
Dat.āsurāyaāsurābhyāmāsurebhyaḥ
Instr.āsureṇaāsurābhyāmāsuraiḥ
Acc.āsuramāsurauāsurān
Abl.āsurātāsurābhyāmāsurebhyaḥ
Loc.āsureāsurayoḥāsureṣu
Voc.āsuraāsurauāsurāḥ



Monier-Williams Sanskrit-English Dictionary

आसुर [ āsura ] [ āsurá ]1 m. f. n. ( fr. [ asura ] ) , spiritual , divine Lit. RV. Lit. VS. Lit. AV.

belonging or devoted to evil spirits

belonging or relating to the Asuras Lit. RV. Lit. AV. Lit. VS. Lit. KātyŚr. Lit. Prab. Lit. Daś.

infernal , demoniacal

[ āsura m. an Asura or demon Lit. AV. Lit. AitBr. Lit. Pāṇ.

a form of marriage (in which the bridegroom purchases the bride from her father and paternal kinsmen) Lit. ĀśvGṛ. i , 6 , 6 Lit. Mn. iii , 31 ( cf. [ vivāha ] )

m. pl. the stars of the southern hemisphere Lit. Sūryas.

m. a prince of the warrior-tribe Asura Lit. Pāṇ.

[ āsurī f. a female demon

[ āsura m. a division of medicine (surgery , curing by cutting with instruments , applying the actual cautery)

N. of the plant Sinapis Ramosa Lit. L.

the urethra Lit. BhP.

n. blood

black salt Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,