Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राधीत

प्राधीत /prādhīta/ начитанный, сведущий в Ведах

Adj., m./n./f.

m.sg.du.pl.
Nom.prādhītaḥprādhītauprādhītāḥ
Gen.prādhītasyaprādhītayoḥprādhītānām
Dat.prādhītāyaprādhītābhyāmprādhītebhyaḥ
Instr.prādhītenaprādhītābhyāmprādhītaiḥ
Acc.prādhītamprādhītauprādhītān
Abl.prādhītātprādhītābhyāmprādhītebhyaḥ
Loc.prādhīteprādhītayoḥprādhīteṣu
Voc.prādhītaprādhītauprādhītāḥ


f.sg.du.pl.
Nom.prādhītāprādhīteprādhītāḥ
Gen.prādhītāyāḥprādhītayoḥprādhītānām
Dat.prādhītāyaiprādhītābhyāmprādhītābhyaḥ
Instr.prādhītayāprādhītābhyāmprādhītābhiḥ
Acc.prādhītāmprādhīteprādhītāḥ
Abl.prādhītāyāḥprādhītābhyāmprādhītābhyaḥ
Loc.prādhītāyāmprādhītayoḥprādhītāsu
Voc.prādhīteprādhīteprādhītāḥ


n.sg.du.pl.
Nom.prādhītamprādhīteprādhītāni
Gen.prādhītasyaprādhītayoḥprādhītānām
Dat.prādhītāyaprādhītābhyāmprādhītebhyaḥ
Instr.prādhītenaprādhītābhyāmprādhītaiḥ
Acc.prādhītamprādhīteprādhītāni
Abl.prādhītātprādhītābhyāmprādhītebhyaḥ
Loc.prādhīteprādhītayoḥprādhīteṣu
Voc.prādhītaprādhīteprādhītāni





Monier-Williams Sanskrit-English Dictionary

---

  प्राधीत [ prādhīta ] [ prādhīta ] m. f. n. one who has begun his studies Lit. R.

   advanced in study , well-read , learned (said of Brāhmans) Lit. Gaut.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,