Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रस

त्रस /trasa/
1. двигающийся
2. n. живое существо

Adj., m./n./f.

m.sg.du.pl.
Nom.trasaḥtrasautrasāḥ
Gen.trasasyatrasayoḥtrasānām
Dat.trasāyatrasābhyāmtrasebhyaḥ
Instr.trasenatrasābhyāmtrasaiḥ
Acc.trasamtrasautrasān
Abl.trasāttrasābhyāmtrasebhyaḥ
Loc.trasetrasayoḥtraseṣu
Voc.trasatrasautrasāḥ


f.sg.du.pl.
Nom.trasātrasetrasāḥ
Gen.trasāyāḥtrasayoḥtrasānām
Dat.trasāyaitrasābhyāmtrasābhyaḥ
Instr.trasayātrasābhyāmtrasābhiḥ
Acc.trasāmtrasetrasāḥ
Abl.trasāyāḥtrasābhyāmtrasābhyaḥ
Loc.trasāyāmtrasayoḥtrasāsu
Voc.trasetrasetrasāḥ


n.sg.du.pl.
Nom.trasamtrasetrasāni
Gen.trasasyatrasayoḥtrasānām
Dat.trasāyatrasābhyāmtrasebhyaḥ
Instr.trasenatrasābhyāmtrasaiḥ
Acc.trasamtrasetrasāni
Abl.trasāttrasābhyāmtrasebhyaḥ
Loc.trasetrasayoḥtraseṣu
Voc.trasatrasetrasāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.trasamtrasetrasāni
Gen.trasasyatrasayoḥtrasānām
Dat.trasāyatrasābhyāmtrasebhyaḥ
Instr.trasenatrasābhyāmtrasaiḥ
Acc.trasamtrasetrasāni
Abl.trasāttrasābhyāmtrasebhyaḥ
Loc.trasetrasayoḥtraseṣu
Voc.trasatrasetrasāni



Monier-Williams Sanskrit-English Dictionary
---

 त्रस [ trasa ] [ trasa ] m. f. n. moving

  [ trasa ] n. the collective body of moving or living beings ( opposed to [ sthāvara ] ) Lit. MBh. xii f. Lit. Jain.

  m. " quivering " , the heart Lit. L.

  n. a wood Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,