Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतशृङ्ग

शतशृङ्ग /śata-śṛṅga/ bah. с сотнею вершин (о горе)

Adj., m./n./f.

m.sg.du.pl.
Nom.śataśṛṅgaḥśataśṛṅgauśataśṛṅgāḥ
Gen.śataśṛṅgasyaśataśṛṅgayoḥśataśṛṅgāṇām
Dat.śataśṛṅgāyaśataśṛṅgābhyāmśataśṛṅgebhyaḥ
Instr.śataśṛṅgeṇaśataśṛṅgābhyāmśataśṛṅgaiḥ
Acc.śataśṛṅgamśataśṛṅgauśataśṛṅgān
Abl.śataśṛṅgātśataśṛṅgābhyāmśataśṛṅgebhyaḥ
Loc.śataśṛṅgeśataśṛṅgayoḥśataśṛṅgeṣu
Voc.śataśṛṅgaśataśṛṅgauśataśṛṅgāḥ


f.sg.du.pl.
Nom.śataśṛṅgāśataśṛṅgeśataśṛṅgāḥ
Gen.śataśṛṅgāyāḥśataśṛṅgayoḥśataśṛṅgāṇām
Dat.śataśṛṅgāyaiśataśṛṅgābhyāmśataśṛṅgābhyaḥ
Instr.śataśṛṅgayāśataśṛṅgābhyāmśataśṛṅgābhiḥ
Acc.śataśṛṅgāmśataśṛṅgeśataśṛṅgāḥ
Abl.śataśṛṅgāyāḥśataśṛṅgābhyāmśataśṛṅgābhyaḥ
Loc.śataśṛṅgāyāmśataśṛṅgayoḥśataśṛṅgāsu
Voc.śataśṛṅgeśataśṛṅgeśataśṛṅgāḥ


n.sg.du.pl.
Nom.śataśṛṅgamśataśṛṅgeśataśṛṅgāṇi
Gen.śataśṛṅgasyaśataśṛṅgayoḥśataśṛṅgāṇām
Dat.śataśṛṅgāyaśataśṛṅgābhyāmśataśṛṅgebhyaḥ
Instr.śataśṛṅgeṇaśataśṛṅgābhyāmśataśṛṅgaiḥ
Acc.śataśṛṅgamśataśṛṅgeśataśṛṅgāṇi
Abl.śataśṛṅgātśataśṛṅgābhyāmśataśṛṅgebhyaḥ
Loc.śataśṛṅgeśataśṛṅgayoḥśataśṛṅgeṣu
Voc.śataśṛṅgaśataśṛṅgeśataśṛṅgāṇi





Monier-Williams Sanskrit-English Dictionary

  शतशृङ्ग [ śataśṛṅga ] [ śatá-śṛṅga ] m. f. n. hundred-peaked Lit. R.

   [ śataśṛṅga m. N. of a mountain Lit. MBh. Lit. BhP. Lit. Pañcar.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,