Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गान्धारी

गान्धारी /gāndhārī/ f.
1) принцесса
2) nom. pr. супруга Дхритараштры; см. धृतराष्ट्र

sg.du.pl.
Nom.gāndhārīgāndhāryaugāndhāryaḥ
Gen.gāndhāryāḥgāndhāryoḥgāndhārīṇām
Dat.gāndhāryaigāndhārībhyāmgāndhārībhyaḥ
Instr.gāndhāryāgāndhārībhyāmgāndhārībhiḥ
Acc.gāndhārīmgāndhāryaugāndhārīḥ
Abl.gāndhāryāḥgāndhārībhyāmgāndhārībhyaḥ
Loc.gāndhāryāmgāndhāryoḥgāndhārīṣu
Voc.gāndhārigāndhāryaugāndhāryaḥ



Monier-Williams Sanskrit-English Dictionary
[ gāndhārī f. ( Lit. Pāṇ. 4-1 , 14 Vārtt. 4 Lit. Pat.) a princess of the Gāndhāris (esp. the wife of Dhṛita-rāshṭra) Lit. MBh. Lit. Hariv. Lit. BhP. i , ix





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,