Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभर्मन्

प्रभर्मन् /prabharman/ n. доставка чего-л.

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prabharmaprabharmṇī, prabharmaṇīprabharmāṇi
Gen.prabharmaṇaḥprabharmaṇoḥprabharmaṇām
Dat.prabharmaṇeprabharmabhyāmprabharmabhyaḥ
Instr.prabharmaṇāprabharmabhyāmprabharmabhiḥ
Acc.prabharmaprabharmṇī, prabharmaṇīprabharmāṇi
Abl.prabharmaṇaḥprabharmabhyāmprabharmabhyaḥ
Loc.prabharmaṇiprabharmaṇoḥprabharmasu
Voc.prabharman, prabharmaprabharmṇī, prabharmaṇīprabharmāṇi



Monier-Williams Sanskrit-English Dictionary

---

  प्रभर्मन् [ prabharman ] [ prá-bharman ] n. ( [ prá- ] ) placing before , presenting Lit. RV.

   reciting , recitation Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,