Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तस्थ

हस्तस्थ /hasta-stha/ находящийся под рукой, доступный

Adj., m./n./f.

m.sg.du.pl.
Nom.hastasthaḥhastasthauhastasthāḥ
Gen.hastasthasyahastasthayoḥhastasthānām
Dat.hastasthāyahastasthābhyāmhastasthebhyaḥ
Instr.hastasthenahastasthābhyāmhastasthaiḥ
Acc.hastasthamhastasthauhastasthān
Abl.hastasthāthastasthābhyāmhastasthebhyaḥ
Loc.hastasthehastasthayoḥhastastheṣu
Voc.hastasthahastasthauhastasthāḥ


f.sg.du.pl.
Nom.hastasthāhastasthehastasthāḥ
Gen.hastasthāyāḥhastasthayoḥhastasthānām
Dat.hastasthāyaihastasthābhyāmhastasthābhyaḥ
Instr.hastasthayāhastasthābhyāmhastasthābhiḥ
Acc.hastasthāmhastasthehastasthāḥ
Abl.hastasthāyāḥhastasthābhyāmhastasthābhyaḥ
Loc.hastasthāyāmhastasthayoḥhastasthāsu
Voc.hastasthehastasthehastasthāḥ


n.sg.du.pl.
Nom.hastasthamhastasthehastasthāni
Gen.hastasthasyahastasthayoḥhastasthānām
Dat.hastasthāyahastasthābhyāmhastasthebhyaḥ
Instr.hastasthenahastasthābhyāmhastasthaiḥ
Acc.hastasthamhastasthehastasthāni
Abl.hastasthāthastasthābhyāmhastasthebhyaḥ
Loc.hastasthehastasthayoḥhastastheṣu
Voc.hastasthahastasthehastasthāni





Monier-Williams Sanskrit-English Dictionary

---

  हस्तस्थ [ hastastha ] [ hásta-stha ] m. f. n. being in or held with the hand , Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,