Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्राण

सप्राण /saprāṇa/ дышащий, живой

Adj., m./n./f.

m.sg.du.pl.
Nom.saprāṇaḥsaprāṇausaprāṇāḥ
Gen.saprāṇasyasaprāṇayoḥsaprāṇānām
Dat.saprāṇāyasaprāṇābhyāmsaprāṇebhyaḥ
Instr.saprāṇenasaprāṇābhyāmsaprāṇaiḥ
Acc.saprāṇamsaprāṇausaprāṇān
Abl.saprāṇātsaprāṇābhyāmsaprāṇebhyaḥ
Loc.saprāṇesaprāṇayoḥsaprāṇeṣu
Voc.saprāṇasaprāṇausaprāṇāḥ


f.sg.du.pl.
Nom.saprāṇāsaprāṇesaprāṇāḥ
Gen.saprāṇāyāḥsaprāṇayoḥsaprāṇānām
Dat.saprāṇāyaisaprāṇābhyāmsaprāṇābhyaḥ
Instr.saprāṇayāsaprāṇābhyāmsaprāṇābhiḥ
Acc.saprāṇāmsaprāṇesaprāṇāḥ
Abl.saprāṇāyāḥsaprāṇābhyāmsaprāṇābhyaḥ
Loc.saprāṇāyāmsaprāṇayoḥsaprāṇāsu
Voc.saprāṇesaprāṇesaprāṇāḥ


n.sg.du.pl.
Nom.saprāṇamsaprāṇesaprāṇāni
Gen.saprāṇasyasaprāṇayoḥsaprāṇānām
Dat.saprāṇāyasaprāṇābhyāmsaprāṇebhyaḥ
Instr.saprāṇenasaprāṇābhyāmsaprāṇaiḥ
Acc.saprāṇamsaprāṇesaprāṇāni
Abl.saprāṇātsaprāṇābhyāmsaprāṇebhyaḥ
Loc.saprāṇesaprāṇayoḥsaprāṇeṣu
Voc.saprāṇasaprāṇesaprāṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सप्राण [ saprāṇa ] [ sa-prāṇa ] ( [ sá- ] ) m. f. n. having breath , living Lit. TS. Lit. R. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,