Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वैरिन्

स्वैरिन् /svairin/ (/sva + īrin/)
1) свободный, независимый
2) несдержанный

Adj., m./n./f.

m.sg.du.pl.
Nom.svairīsvairiṇausvairiṇaḥ
Gen.svairiṇaḥsvairiṇoḥsvairiṇām
Dat.svairiṇesvairibhyāmsvairibhyaḥ
Instr.svairiṇāsvairibhyāmsvairibhiḥ
Acc.svairiṇamsvairiṇausvairiṇaḥ
Abl.svairiṇaḥsvairibhyāmsvairibhyaḥ
Loc.svairiṇisvairiṇoḥsvairiṣu
Voc.svairinsvairiṇausvairiṇaḥ


f.sg.du.pl.
Nom.svairiṇīsvairiṇyausvairiṇyaḥ
Gen.svairiṇyāḥsvairiṇyoḥsvairiṇīnām
Dat.svairiṇyaisvairiṇībhyāmsvairiṇībhyaḥ
Instr.svairiṇyāsvairiṇībhyāmsvairiṇībhiḥ
Acc.svairiṇīmsvairiṇyausvairiṇīḥ
Abl.svairiṇyāḥsvairiṇībhyāmsvairiṇībhyaḥ
Loc.svairiṇyāmsvairiṇyoḥsvairiṇīṣu
Voc.svairiṇisvairiṇyausvairiṇyaḥ


n.sg.du.pl.
Nom.svairisvairiṇīsvairīṇi
Gen.svairiṇaḥsvairiṇoḥsvairiṇām
Dat.svairiṇesvairibhyāmsvairibhyaḥ
Instr.svairiṇāsvairibhyāmsvairibhiḥ
Acc.svairisvairiṇīsvairīṇi
Abl.svairiṇaḥsvairibhyāmsvairibhyaḥ
Loc.svairiṇisvairiṇoḥsvairiṣu
Voc.svairin, svairisvairiṇīsvairīṇi





Monier-Williams Sanskrit-English Dictionary
---

 स्वैरिन् [ svairin ] [ svairin ] m. f. n. going where one likes , free , independent , unrestrained (esp. said of unchaste women) Lit. ChUp. Lit. MBh.

  [ svairiṇī ] f. a bat Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,