Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्लथ

विश्लथ /viślatha/
1) вялый, расслабленный
2) слабый; дряблый

Adj., m./n./f.

m.sg.du.pl.
Nom.viślathaḥviślathauviślathāḥ
Gen.viślathasyaviślathayoḥviślathānām
Dat.viślathāyaviślathābhyāmviślathebhyaḥ
Instr.viślathenaviślathābhyāmviślathaiḥ
Acc.viślathamviślathauviślathān
Abl.viślathātviślathābhyāmviślathebhyaḥ
Loc.viślatheviślathayoḥviślatheṣu
Voc.viślathaviślathauviślathāḥ


f.sg.du.pl.
Nom.viślathāviślatheviślathāḥ
Gen.viślathāyāḥviślathayoḥviślathānām
Dat.viślathāyaiviślathābhyāmviślathābhyaḥ
Instr.viślathayāviślathābhyāmviślathābhiḥ
Acc.viślathāmviślatheviślathāḥ
Abl.viślathāyāḥviślathābhyāmviślathābhyaḥ
Loc.viślathāyāmviślathayoḥviślathāsu
Voc.viślatheviślatheviślathāḥ


n.sg.du.pl.
Nom.viślathamviślatheviślathāni
Gen.viślathasyaviślathayoḥviślathānām
Dat.viślathāyaviślathābhyāmviślathebhyaḥ
Instr.viślathenaviślathābhyāmviślathaiḥ
Acc.viślathamviślatheviślathāni
Abl.viślathātviślathābhyāmviślathebhyaḥ
Loc.viślatheviślathayoḥviślatheṣu
Voc.viślathaviślatheviślathāni





Monier-Williams Sanskrit-English Dictionary
---

  विश्लथ [ viślatha ] [ ví -ślatha ] m. f. n. relaxed , loose Lit. Ragh. Lit. Pratāp.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,