Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लक्षान्तर

लक्षान्तर /lakṣāntara/ (/lakṣa + antara/) n. расстояние в сто тысяч йоджан; см. योजन 3)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.lakṣāntaramlakṣāntarelakṣāntarāṇi
Gen.lakṣāntarasyalakṣāntarayoḥlakṣāntarāṇām
Dat.lakṣāntarāyalakṣāntarābhyāmlakṣāntarebhyaḥ
Instr.lakṣāntareṇalakṣāntarābhyāmlakṣāntaraiḥ
Acc.lakṣāntaramlakṣāntarelakṣāntarāṇi
Abl.lakṣāntarātlakṣāntarābhyāmlakṣāntarebhyaḥ
Loc.lakṣāntarelakṣāntarayoḥlakṣāntareṣu
Voc.lakṣāntaralakṣāntarelakṣāntarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  लक्षान्तर [ lakṣāntara ] [ lakṣāntara ] n. a distance of 100 ,000 (Yojanas) Lit. Vcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,