Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जावन्त्

जावन्त् /jāvant/ имеющий потомство

Adj., m./n./f.

m.sg.du.pl.
Nom.jāvānjāvantaujāvantaḥ
Gen.jāvataḥjāvatoḥjāvatām
Dat.jāvatejāvadbhyāmjāvadbhyaḥ
Instr.jāvatājāvadbhyāmjāvadbhiḥ
Acc.jāvantamjāvantaujāvataḥ
Abl.jāvataḥjāvadbhyāmjāvadbhyaḥ
Loc.jāvatijāvatoḥjāvatsu
Voc.jāvanjāvantaujāvantaḥ


f.sg.du.pl.
Nom.jāvatājāvatejāvatāḥ
Gen.jāvatāyāḥjāvatayoḥjāvatānām
Dat.jāvatāyaijāvatābhyāmjāvatābhyaḥ
Instr.jāvatayājāvatābhyāmjāvatābhiḥ
Acc.jāvatāmjāvatejāvatāḥ
Abl.jāvatāyāḥjāvatābhyāmjāvatābhyaḥ
Loc.jāvatāyāmjāvatayoḥjāvatāsu
Voc.jāvatejāvatejāvatāḥ


n.sg.du.pl.
Nom.jāvatjāvantī, jāvatījāvanti
Gen.jāvataḥjāvatoḥjāvatām
Dat.jāvatejāvadbhyāmjāvadbhyaḥ
Instr.jāvatājāvadbhyāmjāvadbhiḥ
Acc.jāvatjāvantī, jāvatījāvanti
Abl.jāvataḥjāvadbhyāmjāvadbhyaḥ
Loc.jāvatijāvatoḥjāvatsu
Voc.jāvatjāvantī, jāvatījāvanti





Monier-Williams Sanskrit-English Dictionary

  जावत् [ jāvat ] [ jā́-vat ] m. f. n. granting offspring Lit. RV. viii , 94 , 5.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,