Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धेय

धेय /dheya/ pn. от धा I

Adj., m./n./f.

m.sg.du.pl.
Nom.dheyaḥdheyaudheyāḥ
Gen.dheyasyadheyayoḥdheyānām
Dat.dheyāyadheyābhyāmdheyebhyaḥ
Instr.dheyenadheyābhyāmdheyaiḥ
Acc.dheyamdheyaudheyān
Abl.dheyātdheyābhyāmdheyebhyaḥ
Loc.dheyedheyayoḥdheyeṣu
Voc.dheyadheyaudheyāḥ


f.sg.du.pl.
Nom.dheyādheyedheyāḥ
Gen.dheyāyāḥdheyayoḥdheyānām
Dat.dheyāyaidheyābhyāmdheyābhyaḥ
Instr.dheyayādheyābhyāmdheyābhiḥ
Acc.dheyāmdheyedheyāḥ
Abl.dheyāyāḥdheyābhyāmdheyābhyaḥ
Loc.dheyāyāmdheyayoḥdheyāsu
Voc.dheyedheyedheyāḥ


n.sg.du.pl.
Nom.dheyamdheyedheyāni
Gen.dheyasyadheyayoḥdheyānām
Dat.dheyāyadheyābhyāmdheyebhyaḥ
Instr.dheyenadheyābhyāmdheyaiḥ
Acc.dheyamdheyedheyāni
Abl.dheyātdheyābhyāmdheyebhyaḥ
Loc.dheyedheyayoḥdheyeṣu
Voc.dheyadheyedheyāni





Monier-Williams Sanskrit-English Dictionary
---

धेय [ dheya ] [ dheya ] m. f. n. (√ 1. [ dkā ] ) to be held or taken

to be created or what is created Lit. MBh. xii , 13108

to be applied or put in practice Lit. Śiś. v , 60

[ dheya ] n. giving , imparting (ifc. cf. [ nāma- ] , [ bhāga- ] , [ mitra- ] Lit. Pāṇ. 5-4 , 36 Vārtt. 2 , 3) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,