Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्रंसन

स्रंसन /sraṅsana/
1.
1) разрушающий
2) прекращающий
2. m.
1) нарушение
2) расслабление

Adj., m./n./f.

m.sg.du.pl.
Nom.sraṃsanaḥsraṃsanausraṃsanāḥ
Gen.sraṃsanasyasraṃsanayoḥsraṃsanānām
Dat.sraṃsanāyasraṃsanābhyāmsraṃsanebhyaḥ
Instr.sraṃsanenasraṃsanābhyāmsraṃsanaiḥ
Acc.sraṃsanamsraṃsanausraṃsanān
Abl.sraṃsanātsraṃsanābhyāmsraṃsanebhyaḥ
Loc.sraṃsanesraṃsanayoḥsraṃsaneṣu
Voc.sraṃsanasraṃsanausraṃsanāḥ


f.sg.du.pl.
Nom.sraṃsanāsraṃsanesraṃsanāḥ
Gen.sraṃsanāyāḥsraṃsanayoḥsraṃsanānām
Dat.sraṃsanāyaisraṃsanābhyāmsraṃsanābhyaḥ
Instr.sraṃsanayāsraṃsanābhyāmsraṃsanābhiḥ
Acc.sraṃsanāmsraṃsanesraṃsanāḥ
Abl.sraṃsanāyāḥsraṃsanābhyāmsraṃsanābhyaḥ
Loc.sraṃsanāyāmsraṃsanayoḥsraṃsanāsu
Voc.sraṃsanesraṃsanesraṃsanāḥ


n.sg.du.pl.
Nom.sraṃsanamsraṃsanesraṃsanāni
Gen.sraṃsanasyasraṃsanayoḥsraṃsanānām
Dat.sraṃsanāyasraṃsanābhyāmsraṃsanebhyaḥ
Instr.sraṃsanenasraṃsanābhyāmsraṃsanaiḥ
Acc.sraṃsanamsraṃsanesraṃsanāni
Abl.sraṃsanātsraṃsanābhyāmsraṃsanebhyaḥ
Loc.sraṃsanesraṃsanayoḥsraṃsaneṣu
Voc.sraṃsanasraṃsanesraṃsanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sraṃsanamsraṃsanesraṃsanāni
Gen.sraṃsanasyasraṃsanayoḥsraṃsanānām
Dat.sraṃsanāyasraṃsanābhyāmsraṃsanebhyaḥ
Instr.sraṃsanenasraṃsanābhyāmsraṃsanaiḥ
Acc.sraṃsanamsraṃsanesraṃsanāni
Abl.sraṃsanātsraṃsanābhyāmsraṃsanebhyaḥ
Loc.sraṃsanesraṃsanayoḥsraṃsaneṣu
Voc.sraṃsanasraṃsanesraṃsanāni



Monier-Williams Sanskrit-English Dictionary

---

 स्रंसन [ sraṃsana ] [ sraṃsana ] m. f. n. laxative , purging , cathartic Lit. Bhpr.

  [ sraṃsana ] n. the act of falling or causing to fall , loosening Lit. Naish. Sch.

  premature abortion Lit. Gaut.

  a laxative , cathartic Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,