Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वित्तवन्त्

वित्तवन्त् /vittavant/ зажиточный, богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.vittavānvittavantauvittavantaḥ
Gen.vittavataḥvittavatoḥvittavatām
Dat.vittavatevittavadbhyāmvittavadbhyaḥ
Instr.vittavatāvittavadbhyāmvittavadbhiḥ
Acc.vittavantamvittavantauvittavataḥ
Abl.vittavataḥvittavadbhyāmvittavadbhyaḥ
Loc.vittavativittavatoḥvittavatsu
Voc.vittavanvittavantauvittavantaḥ


f.sg.du.pl.
Nom.vittavatāvittavatevittavatāḥ
Gen.vittavatāyāḥvittavatayoḥvittavatānām
Dat.vittavatāyaivittavatābhyāmvittavatābhyaḥ
Instr.vittavatayāvittavatābhyāmvittavatābhiḥ
Acc.vittavatāmvittavatevittavatāḥ
Abl.vittavatāyāḥvittavatābhyāmvittavatābhyaḥ
Loc.vittavatāyāmvittavatayoḥvittavatāsu
Voc.vittavatevittavatevittavatāḥ


n.sg.du.pl.
Nom.vittavatvittavantī, vittavatīvittavanti
Gen.vittavataḥvittavatoḥvittavatām
Dat.vittavatevittavadbhyāmvittavadbhyaḥ
Instr.vittavatāvittavadbhyāmvittavadbhiḥ
Acc.vittavatvittavantī, vittavatīvittavanti
Abl.vittavataḥvittavadbhyāmvittavadbhyaḥ
Loc.vittavativittavatoḥvittavatsu
Voc.vittavatvittavantī, vittavatīvittavanti





Monier-Williams Sanskrit-English Dictionary

  वित्तवत् [ vittavat ] [ vittá-vat ] m. f. n. possessing wealth , opulent , rich Lit. ĀśvŚr. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,