Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिमवन्त्

हिमवन्त् /himavant/ (Nm. sg. हिमवान् )
1.
1) холодный
2) ледяной
3) богатый снегами, снежный
2. m.
1) гора, покрытая снегом, снежная гора
2) Гималаи
3) nom. pr. повелитель Гималаев

Adj., m./n./f.

m.sg.du.pl.
Nom.himavānhimavantauhimavantaḥ
Gen.himavataḥhimavatoḥhimavatām
Dat.himavatehimavadbhyāmhimavadbhyaḥ
Instr.himavatāhimavadbhyāmhimavadbhiḥ
Acc.himavantamhimavantauhimavataḥ
Abl.himavataḥhimavadbhyāmhimavadbhyaḥ
Loc.himavatihimavatoḥhimavatsu
Voc.himavanhimavantauhimavantaḥ


f.sg.du.pl.
Nom.himavatāhimavatehimavatāḥ
Gen.himavatāyāḥhimavatayoḥhimavatānām
Dat.himavatāyaihimavatābhyāmhimavatābhyaḥ
Instr.himavatayāhimavatābhyāmhimavatābhiḥ
Acc.himavatāmhimavatehimavatāḥ
Abl.himavatāyāḥhimavatābhyāmhimavatābhyaḥ
Loc.himavatāyāmhimavatayoḥhimavatāsu
Voc.himavatehimavatehimavatāḥ


n.sg.du.pl.
Nom.himavathimavantī, himavatīhimavanti
Gen.himavataḥhimavatoḥhimavatām
Dat.himavatehimavadbhyāmhimavadbhyaḥ
Instr.himavatāhimavadbhyāmhimavadbhiḥ
Acc.himavathimavantī, himavatīhimavanti
Abl.himavataḥhimavadbhyāmhimavadbhyaḥ
Loc.himavatihimavatoḥhimavatsu
Voc.himavathimavantī, himavatīhimavanti




существительное, м.р.

sg.du.pl.
Nom.himavānhimavantauhimavantaḥ
Gen.himavataḥhimavatoḥhimavatām
Dat.himavatehimavadbhyāmhimavadbhyaḥ
Instr.himavatāhimavadbhyāmhimavadbhiḥ
Acc.himavantamhimavantauhimavataḥ
Abl.himavataḥhimavadbhyāmhimavadbhyaḥ
Loc.himavatihimavatoḥhimavatsu
Voc.himavanhimavantauhimavantaḥ



Monier-Williams Sanskrit-English Dictionary

  हिमवत् [ himavat ] [ himá-vat ] m. f. n. having frost or snow , snowy , frosty , icy , snow-clad Lit. AV. Lit. R.

   exposing one's self to coldness or enduring it Lit. Baudh.

   [ himavat m. a snowy mountain Lit. RV. Lit. AV.

   the Himâlaya , Lit. AV. , Lit. ; Kailāsa Lit. L.

   [ himavatī f. Hoya Viridiflora Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,