Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आयुष्य

आयुष्य /āyuṣya/
1.
1) дающий долгую жизнь
2) целительный, целебный
2. n.
1) жизненная сила
2) долгая жизнь

Adj., m./n./f.

m.sg.du.pl.
Nom.āyuṣyaḥāyuṣyauāyuṣyāḥ
Gen.āyuṣyasyaāyuṣyayoḥāyuṣyāṇām
Dat.āyuṣyāyaāyuṣyābhyāmāyuṣyebhyaḥ
Instr.āyuṣyeṇaāyuṣyābhyāmāyuṣyaiḥ
Acc.āyuṣyamāyuṣyauāyuṣyān
Abl.āyuṣyātāyuṣyābhyāmāyuṣyebhyaḥ
Loc.āyuṣyeāyuṣyayoḥāyuṣyeṣu
Voc.āyuṣyaāyuṣyauāyuṣyāḥ


f.sg.du.pl.
Nom.āyuṣyāāyuṣyeāyuṣyāḥ
Gen.āyuṣyāyāḥāyuṣyayoḥāyuṣyāṇām
Dat.āyuṣyāyaiāyuṣyābhyāmāyuṣyābhyaḥ
Instr.āyuṣyayāāyuṣyābhyāmāyuṣyābhiḥ
Acc.āyuṣyāmāyuṣyeāyuṣyāḥ
Abl.āyuṣyāyāḥāyuṣyābhyāmāyuṣyābhyaḥ
Loc.āyuṣyāyāmāyuṣyayoḥāyuṣyāsu
Voc.āyuṣyeāyuṣyeāyuṣyāḥ


n.sg.du.pl.
Nom.āyuṣyamāyuṣyeāyuṣyāṇi
Gen.āyuṣyasyaāyuṣyayoḥāyuṣyāṇām
Dat.āyuṣyāyaāyuṣyābhyāmāyuṣyebhyaḥ
Instr.āyuṣyeṇaāyuṣyābhyāmāyuṣyaiḥ
Acc.āyuṣyamāyuṣyeāyuṣyāṇi
Abl.āyuṣyātāyuṣyābhyāmāyuṣyebhyaḥ
Loc.āyuṣyeāyuṣyayoḥāyuṣyeṣu
Voc.āyuṣyaāyuṣyeāyuṣyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āyuṣyamāyuṣyeāyuṣyāṇi
Gen.āyuṣyasyaāyuṣyayoḥāyuṣyāṇām
Dat.āyuṣyāyaāyuṣyābhyāmāyuṣyebhyaḥ
Instr.āyuṣyeṇaāyuṣyābhyāmāyuṣyaiḥ
Acc.āyuṣyamāyuṣyeāyuṣyāṇi
Abl.āyuṣyātāyuṣyābhyāmāyuṣyebhyaḥ
Loc.āyuṣyeāyuṣyayoḥāyuṣyeṣu
Voc.āyuṣyaāyuṣyeāyuṣyāṇi



Monier-Williams Sanskrit-English Dictionary

 आयुष्य [ āyuṣya ] [ āyuṣyá m. f. n. giving long life , vital , preservative of life , for the sake of life , relating or belonging to it Lit. ŚBr. Lit. Mn. Lit. MBh. Lit. R.

  [ āyuṣya n. vital power , abundance of life , longevity Lit. AV. Lit. VS. Lit. ŚBr. Lit. Mn. Lit. Pañcat.

  a medicament Lit. L.

  " vivifying " , N. of a ceremony performed after a child's birth Lit. PārGṛ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,